Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 24:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tathaa bahavo m.r.saabhavi.syadvaadina upasthaaya bahuun bhramayi.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तथा बहवो मृषाभविष्यद्वादिन उपस्थाय बहून् भ्रमयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তথা বহৱো মৃষাভৱিষ্যদ্ৱাদিন উপস্থায বহূন্ ভ্ৰমযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তথা বহৱো মৃষাভৱিষ্যদ্ৱাদিন উপস্থায বহূন্ ভ্রমযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တထာ ဗဟဝေါ မၖၐာဘဝိၐျဒွါဒိန ဥပသ္ထာယ ဗဟူန် ဘြမယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tathA bahavO mRSAbhaviSyadvAdina upasthAya bahUn bhramayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 24:11
13 अन्तरसन्दर्भाः  

du.skarmma.naa.m baahulyaa nca bahuunaa.m prema "siitala.m bhavi.syati|


yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


bahavo mama naama g.rhlanta aagami.syanti, khrii.s.to.ahameveti vaaca.m vadanto bahuun bhramayi.syanti|


apara nca ye janaa me.save"sena yu.smaaka.m samiipam aagacchanti, kintvantardurantaa v.rkaa etaad.r"sebhyo bhavi.syadvaadibhya.h saavadhaanaa bhavata, yuuya.m phalena taan paricetu.m "saknutha|


yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti|


yu.smaakameva madhyaadapi lokaa utthaaya "si.syaga.nam apahantu.m vipariitam upadek.syantiityaha.m jaanaami|


pavitra aatmaa spa.s.tam ida.m vaakya.m vadati caramakaale katipayalokaa vahninaa"nkitatvaat


apara.m puurvvakaale yathaa lokaanaa.m madhye mithyaabhavi.syadvaadina upaati.s.than tathaa yu.smaaka.m madhye.api mithyaa"sik.sakaa upasthaasyanti, te sve.saa.m kretaara.m prabhum ana"ngiik.rtya satvara.m vinaa"sa.m sve.su varttayanti vinaa"sakavaidharmmya.m gupta.m yu.smanmadhyam aane.syanti|


he baalakaa.h, "se.sakaalo.aya.m, apara.m khrii.s.taari.nopasthaavyamiti yu.smaabhi ryathaa "sruta.m tathaa bahava.h khrii.s.taaraya upasthitaastasmaadaya.m "se.sakaalo.astiiti vaya.m jaaniima.h|


ye janaa yu.smaan bhraamayanti taanadhyaham ida.m likhitavaan|


he priyatamaa.h, yuuya.m sarvve.svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana.h pariik.sadhva.m yato bahavo m.r.saabhavi.syadvaadino jaganmadhyam aagatavanta.h|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


tata.h sa pa"su rdh.rto ya"sca mithyaabhavi.syadvaktaa tasyaantike citrakarmmaa.ni kurvvan taireva pa"sva"nkadhaari.nastatpratimaapuujakaa.m"sca bhramitavaan so .api tena saarddha.m dh.rta.h| tau ca vahnigandhakajvalitahrade jiivantau nik.siptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्