Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 kintu yuuya.m gurava iti sambodhaniiyaa maa bhavata, yato yu.smaakam eka.h khrii.s.taeva guru

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु यूयं गुरव इति सम्बोधनीया मा भवत, यतो युष्माकम् एकः ख्रीष्टएव गुरु

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু যূযং গুৰৱ ইতি সম্বোধনীযা মা ভৱত, যতো যুষ্মাকম্ একঃ খ্ৰীষ্টএৱ গুৰু

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু যূযং গুরৱ ইতি সম্বোধনীযা মা ভৱত, যতো যুষ্মাকম্ একঃ খ্রীষ্টএৱ গুরু

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ယူယံ ဂုရဝ ဣတိ သမ္ဗောဓနီယာ မာ ဘဝတ, ယတော ယုၐ္မာကမ် ဧကး ခြီၐ္ဋဧဝ ဂုရု

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu yUyaM gurava iti sambOdhanIyA mA bhavata, yatO yuSmAkam EkaH khrISTaEva guru

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:8
34 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


etatkathanakaala eka ujjavala.h payodaste.saamupari chaayaa.m k.rtavaan, vaaridaad e.saa nabhasiiyaa vaag babhuuva, mamaaya.m priya.h putra.h, asmin mama mahaasanto.sa etasya vaakya.m yuuya.m ni"saamayata|


yuuya.m naayaketi sambhaa.sitaa maa bhavata, yato yu.smaakameka.h khrii.s.taeva naayaka.h|


ha.t.the namaskaara.m gururiti sambodhana ncaitaani sarvvaa.ni vaa nchanti|


tadaa yihuudaanaamaa yo janasta.m parakare.su samarpayi.syati, sa uktavaan, he guro, sa kimaha.m? tata.h sa pratyuktavaan, tvayaa satya.m gaditam|


tadaa sa sapadi yii"sumupaagatya he guro, pra.namaamiityuktvaa ta.m cucumbe|


tato yii"sustamavadat tvayaa ki.m praarthyate? tubhyamaha.m ki.m kari.syaamii? tadaa sondhastamuvaaca, he guro madiiyaa d.r.s.tirbhavet|


tata.h pitara.h puurvvavaakya.m smaran yii"su.m babhaa.sa.m, he guro pa"syatu ya u.dumbaravi.tapii bhavataa "sapta.h sa "su.sko babhuuva|


ato heto.h sa aagatyaiva yo"so.h savidha.m gatvaa he guro he guro, ityuktvaa ta.m cucumba|


tadaa pitaro yii"sumavaadiit he guro.asmaakamatra sthitiruttamaa, tataeva vaya.m tvatk.rte ekaa.m muusaak.rte ekaam eliyak.rte caikaa.m, etaastisra.h ku.tii rnirmmaama|


kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


tato yii"su.h paraav.rtya tau pa"scaad aagacchantau d.r.s.tvaa p.r.s.tavaan yuvaa.m ki.m gave"sayatha.h? taavap.rcchataa.m he rabbi arthaat he guro bhavaan kutra ti.s.thati?


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


tataste pratyavadan, he guro svalpadinaani gataani yihuudiiyaastvaa.m paa.saa.nai rhantum udyataastathaapi ki.m punastatra yaasyasi?


tadaa yii"sustaam avadat he mariyam| tata.h saa paraav.rtya pratyavadat he rabbuunii arthaat he guro|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


he guro yarddananadyaa.h paare bhavataa saarddha.m ya aasiit yasmi.m"sca bhavaan saak.sya.m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa.m yaanti ca|


etarhi "si.syaa.h saadhayitvaa ta.m vyaahaar.su.h he guro bhavaan ki ncid bhuuktaa.m|


tataste saritpate.h paare ta.m saak.saat praapya praavocan he guro bhavaan atra sthaane kadaagamat?


tata.h "si.syaastam ap.rcchan he guro naroya.m svapaapena vaa svapitraa.h paapenaandho.ajaayata?


vaya.m yu.smaaka.m vi"svaasasya niyantaaro na bhavaama.h kintu yu.smaakam aanandasya sahaayaa bhavaama.h, yasmaad vi"svaase yu.smaaka.m sthiti rbhavati|


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


asmatprabho ryii"sukhrii.s.tasya pitaramuddi"syaaha.m jaanunii paatayitvaa tasya prabhaavanidhito varamima.m praarthaye|


puna rdaasamiva lapsyase tannahi kintu daasaat "sre.s.tha.m mama priya.m tava ca "saariirikasambandhaat prabhusambandhaacca tato.adhika.m priya.m bhraataramiva|


he mama bhraatara.h, "sik.sakairasmaabhi rgurutarada.n.do lapsyata iti j naatvaa yuuyam aneke "sik.sakaa maa bhavata|


aparam a.m"saanaam adhikaari.na iva na prabhavata kintu v.rndasya d.r.s.taantasvaruupaa bhavata|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


anantara.m aha.m tasya cara.nayorantike nipatya ta.m pra.nantumudyata.h|tata.h sa maam uktavaan saavadhaanasti.s.tha maiva.m kuru yii"so.h saak.syavi"si.s.taistava bhraat.rbhistvayaa ca sahadaaso .aha.m| ii"svarameva pra.nama yasmaad yii"so.h saak.sya.m bhavi.syadvaakyasya saara.m|


tata.h sa maam avadat saavadhaano bhava maiva.m k.rru, tvayaa tava bhraat.rbhi rbhavi.syadvaadibhiretadgranthasthavaakyapaalanakaaribhi"sca sahadaaso .aha.m| tvam ii"svara.m pra.nama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्