Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ha.t.the namaskaara.m gururiti sambodhana ncaitaani sarvvaa.ni vaa nchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हट्ठे नमस्कारं गुरुरिति सम्बोधनञ्चैतानि सर्व्वाणि वाञ्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হট্ঠে নমস্কাৰং গুৰুৰিতি সম্বোধনঞ্চৈতানি সৰ্ৱ্ৱাণি ৱাঞ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হট্ঠে নমস্কারং গুরুরিতি সম্বোধনঞ্চৈতানি সর্ৱ্ৱাণি ৱাঞ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟဋ္ဌေ နမသ္ကာရံ ဂုရုရိတိ သမ္ဗောဓနဉ္စဲတာနိ သရွွာဏိ ဝါဉ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 haTThE namaskAraM gururiti sambOdhananjcaitAni sarvvANi vAnjchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:7
19 अन्तरसन्दर्भाः  

ete vidyamaanajanaa.h kai rmayopamiiyante? ye baalakaa ha.t.ta upavi"sya sva.m sva.m bandhumaahuuya vadanti,


kintu yuuya.m gurava iti sambodhaniiyaa maa bhavata, yato yu.smaakam eka.h khrii.s.taeva guru


tadaa yihuudaanaamaa yo janasta.m parakare.su samarpayi.syati, sa uktavaan, he guro, sa kimaha.m? tata.h sa pratyuktavaan, tvayaa satya.m gaditam|


tadaa sa sapadi yii"sumupaagatya he guro, pra.namaamiityuktvaa ta.m cucumbe|


tato yii"sustamavadat tvayaa ki.m praarthyate? tubhyamaha.m ki.m kari.syaamii? tadaa sondhastamuvaaca, he guro madiiyaa d.r.s.tirbhavet|


tata.h pitara.h puurvvavaakya.m smaran yii"su.m babhaa.sa.m, he guro pa"syatu ya u.dumbaravi.tapii bhavataa "sapta.h sa "su.sko babhuuva|


tadaanii.m sa taanupadi"sya kathitavaan ye naraa diirghaparidheyaani ha.t.te vipanau ca


ato heto.h sa aagatyaiva yo"so.h savidha.m gatvaa he guro he guro, ityuktvaa ta.m cucumba|


tadaa pitaro yii"sumavaadiit he guro.asmaakamatra sthitiruttamaa, tataeva vaya.m tvatk.rte ekaa.m muusaak.rte ekaam eliyak.rte caikaa.m, etaastisra.h ku.tii rnirmmaama|


haa haa phiruu"sino yuuya.m bhajanagehe proccaasane aapa.ne.su ca namaskaare.su priiyadhve|


tato yii"su.h paraav.rtya tau pa"scaad aagacchantau d.r.s.tvaa p.r.s.tavaan yuvaa.m ki.m gave"sayatha.h? taavap.rcchataa.m he rabbi arthaat he guro bhavaan kutra ti.s.thati?


nithanel acakathat, he guro bhavaan nitaantam ii"svarasya putrosi, bhavaan israayelva.m"sasya raajaa|


tataste pratyavadan, he guro svalpadinaani gataani yihuudiiyaastvaa.m paa.saa.nai rhantum udyataastathaapi ki.m punastatra yaasyasi?


tadaa yii"sustaam avadat he mariyam| tata.h saa paraav.rtya pratyavadat he rabbuunii arthaat he guro|


yii"saurabhyar.nam aavrajya vyaahaar.siit, he guro bhavaan ii"svaraad aagat eka upade.s.taa, etad asmaabhirj naayate; yato bhavataa yaanyaa"scaryyakarmmaa.ni kriyante parame"svarasya saahaayya.m vinaa kenaapi tattatkarmmaa.ni karttu.m na "sakyante|


he guro yarddananadyaa.h paare bhavataa saarddha.m ya aasiit yasmi.m"sca bhavaan saak.sya.m pradadaat pa"syatu sopi majjayati sarvve tasya samiipa.m yaanti ca|


etarhi "si.syaa.h saadhayitvaa ta.m vyaahaar.su.h he guro bhavaan ki ncid bhuuktaa.m|


tataste saritpate.h paare ta.m saak.saat praapya praavocan he guro bhavaan atra sthaane kadaagamat?


tata.h "si.syaastam ap.rcchan he guro naroya.m svapaapena vaa svapitraa.h paapenaandho.ajaayata?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्