Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 kevala.m lokadar"sanaaya sarvvakarmmaa.ni kurvvanti; phalata.h pa.t.tabandhaan prasaaryya dhaarayanti, svavastre.su ca diirghagranthiin dhaarayanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 केवलं लोकदर्शनाय सर्व्वकर्म्माणि कुर्व्वन्ति; फलतः पट्टबन्धान् प्रसार्य्य धारयन्ति, स्ववस्त्रेषु च दीर्घग्रन्थीन् धारयन्ति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 কেৱলং লোকদৰ্শনায সৰ্ৱ্ৱকৰ্ম্মাণি কুৰ্ৱ্ৱন্তি; ফলতঃ পট্টবন্ধান্ প্ৰসাৰ্য্য ধাৰযন্তি, স্ৱৱস্ত্ৰেষু চ দীৰ্ঘগ্ৰন্থীন্ ধাৰযন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 কেৱলং লোকদর্শনায সর্ৱ্ৱকর্ম্মাণি কুর্ৱ্ৱন্তি; ফলতঃ পট্টবন্ধান্ প্রসার্য্য ধারযন্তি, স্ৱৱস্ত্রেষু চ দীর্ঘগ্রন্থীন্ ধারযন্তি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ကေဝလံ လောကဒရ္ၑနာယ သရွွကရ္မ္မာဏိ ကုရွွန္တိ; ဖလတး ပဋ္ဋဗန္ဓာန် ပြသာရျျ ဓာရယန္တိ, သွဝသ္တြေၐု စ ဒီရ္ဃဂြန္ထီန် ဓာရယန္တိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 kEvalaM lOkadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastrESu ca dIrghagranthIn dhArayanti;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:5
20 अन्तरसन्दर्भाः  

ityanantare dvaada"savatsaraan yaavat pradaraamayena "siir.naikaa naarii tasya pa"scaad aagatya tasya vasanasya granthi.m paspar"sa;


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


vidhavaanaa.m sarvvasva.m grasitvaa chalena diirghakaala.m praarthayante ca te.su saavadhaanaa bhavata, te.saamugrada.n.do bhavi.syati|


yata ii"svarasya pra"sa.msaato maanavaanaa.m pra"sa.msaayaa.m te.apriyanta|


yuuyam ii"svaraat satkaara.m na ci.s.tatvaa kevala.m paraspara.m satkaaram ced aadadhvve tarhi katha.m vi"svasitu.m "saknutha?


yo jana.h svata.h kathayati sa sviiya.m gauravam iihate kintu ya.h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|


kecid dve.saad virodhaaccaapare kecicca sadbhaavaat khrii.s.ta.m gho.sayanti;


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


ya"sca jano vipak.sataa.m kurvvan sarvvasmaad devaat puujaniiyavastu"sconna.msyate svam ii"svaramiva dar"sayan ii"svaravad ii"svarasya mandira upavek.syati ca tena vinaa"sapaatre.na paapapuru.se.nodetavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्