Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 pa"syata ya.smaaka.m vaasasthaanam ucchinna.m tyak.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 पश्यत यष्माकं वासस्थानम् उच्छिन्नं त्यक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 পশ্যত যষ্মাকং ৱাসস্থানম্ উচ্ছিন্নং ত্যক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 পশ্যত যষ্মাকং ৱাসস্থানম্ উচ্ছিন্নং ত্যক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 ပၑျတ ယၐ္မာကံ ဝါသသ္ထာနမ် ဥစ္ဆိန္နံ တျက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 pazyata yaSmAkaM vAsasthAnam ucchinnaM tyakSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:38
21 अन्तरसन्दर्भाः  

tato yii"sustaanuvaaca, yuuya.m kimetaani na pa"syatha? yu.smaanaha.m satya.m vadaami, etannicayanasya paa.saa.naikamapyanyapaa.saa.neाpari na sthaasyati sarvvaa.ni bhuumisaat kaari.syante|


daaniyelbhavi.syadvaadinaa prokta.m sarvvanaa"si jugupsita nca vastu yadaa tvayogyasthaane vidyamaana.m drak.satha (yo jana.h pa.thati sa budhyataa.m) tadaa ye yihuudiiyade"se ti.s.thanti te mahiidhra.m prati palaayantaa.m;


pa"syata yu.smaaka.m vaasasthaanaani procchidyamaanaani parityaktaani ca bhavi.syanti; yu.smaanaha.m yathaartha.m vadaami, ya.h prabho rnaamnaagacchati sa dhanya iti vaaca.m yaavatkaala.m na vadi.syatha, taavatkaala.m yuuya.m maa.m na drak.syatha|


apara nca yiruu"saalampura.m sainyave.s.tita.m vilokya tasyocchinnataayaa.h samaya.h samiipa ityavagami.syatha|


vastutastu te kha"ngadhaaraparivva"nga.m lapsyante baddhaa.h santa.h sarvvade"se.su naayi.syante ca ki ncaanyade"siiyaanaa.m samayopasthitiparyyanta.m yiruu"saalampura.m tai.h padatalai rdalayi.syate|


yuuya.m yadida.m nicayana.m pa"syatha, asya paa.saa.naikopyanyapaa.saa.nopari na sthaasyati, sarvve bhuusaadbhavi.syanti kaaloyamaayaati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्