Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 ato yuuya.m bhavi.syadvaadighaatakaanaa.m santaanaa iti svayameva sve.saa.m saak.sya.m dattha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अतो यूयं भविष्यद्वादिघातकानां सन्ताना इति स्वयमेव स्वेषां साक्ष्यं दत्थ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অতো যূযং ভৱিষ্যদ্ৱাদিঘাতকানাং সন্তানা ইতি স্ৱযমেৱ স্ৱেষাং সাক্ষ্যং দত্থ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অতো যূযং ভৱিষ্যদ্ৱাদিঘাতকানাং সন্তানা ইতি স্ৱযমেৱ স্ৱেষাং সাক্ষ্যং দত্থ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အတော ယူယံ ဘဝိၐျဒွါဒိဃာတကာနာံ သန္တာနာ ဣတိ သွယမေဝ သွေၐာံ သာက္ၐျံ ဒတ္ထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 atO yUyaM bhaviSyadvAdighAtakAnAM santAnA iti svayamEva svESAM sAkSyaM dattha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:31
11 अन्तरसन्दर्भाः  

vadatha ca yadi vaya.m sve.saa.m puurvvapuru.saa.naa.m kaala asthaasyaama, tarhi bhavi.syadvaadinaa.m "so.nitapaatane te.saa.m sahabhaagino naabhavi.syaama|


ato yuuya.m nijapuurvvapuru.saa.naa.m parimaa.napaatra.m paripuurayata|


pa"syata, yu.smaakamantikam aha.m bhavi.syadvaadino buddhimata upaadhyaayaa.m"sca pre.sayi.syaami, kintu te.saa.m katipayaa yu.smaabhi rghaani.syante, kru"se ca ghaani.syante, kecid bhajanabhavane ka.saabhiraaghaani.syante, nagare nagare taa.di.syante ca;


he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


tadaa sa jagaada, re du.s.tadaasa tava vaakyena tvaa.m do.si.na.m kari.syaami, yadaha.m naasthaapaya.m tadeva g.rhlaami, yadaha.m naavapa nca tadeva chinadmi, etaad.r"sa.h k.rpa.nohamiti yadi tva.m jaanaasi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्