Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 haa haa kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m bhavi.syadvaadinaa.m "sma"saanageha.m nirmmaatha, saadhuunaa.m "sma"saananiketana.m "sobhayatha

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 हा हा कपटिन उपाध्यायाः फिरूशिनश्च, यूयं भविष्यद्वादिनां श्मशानगेहं निर्म्माथ, साधूनां श्मशाननिकेतनं शोभयथ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 হা হা কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযং ভৱিষ্যদ্ৱাদিনাং শ্মশানগেহং নিৰ্ম্মাথ, সাধূনাং শ্মশাননিকেতনং শোভযথ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 হা হা কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযং ভৱিষ্যদ্ৱাদিনাং শ্মশানগেহং নির্ম্মাথ, সাধূনাং শ্মশাননিকেতনং শোভযথ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ဟာ ဟာ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ဘဝိၐျဒွါဒိနာံ ၑ္မၑာနဂေဟံ နိရ္မ္မာထ, သာဓူနာံ ၑ္မၑာနနိကေတနံ ၑောဘယထ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 hA hA kapaTina upAdhyAyAH phirUzinazca, yUyaM bhaviSyadvAdinAM zmazAnagEhaM nirmmAtha, sAdhUnAM zmazAnanikEtanaM zObhayatha

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:29
5 अन्तरसन्दर्भाः  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m "sukliik.rta"sma"saanasvaruupaa bhavatha, yathaa "sma"saanabhavanasya bahi"scaaru, kintvabhyantara.m m.rtalokaanaa.m kiika"sai.h sarvvaprakaaramalena ca paripuur.nam;


tathaiva yuuyamapi lokaanaa.m samak.sa.m bahirdhaarmmikaa.h kintvanta.hkara.ne.su kevalakaapa.tyaadharmmaabhyaa.m paripuur.naa.h|


vadatha ca yadi vaya.m sve.saa.m puurvvapuru.saa.naa.m kaala asthaasyaama, tarhi bhavi.syadvaadinaa.m "so.nitapaatane te.saa.m sahabhaagino naabhavi.syaama|


he bhraataro.asmaaka.m tasya puurvvapuru.sasya daayuuda.h kathaa.m spa.s.ta.m kathayitu.m maam anumanyadhva.m, sa praa.naan tyaktvaa "sma"saane sthaapitobhavad adyaapi tat "sma"saanam asmaaka.m sannidhau vidyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्