Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 tathaiva yuuyamapi lokaanaa.m samak.sa.m bahirdhaarmmikaa.h kintvanta.hkara.ne.su kevalakaapa.tyaadharmmaabhyaa.m paripuur.naa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तथैव यूयमपि लोकानां समक्षं बहिर्धार्म्मिकाः किन्त्वन्तःकरणेषु केवलकापट्याधर्म्माभ्यां परिपूर्णाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তথৈৱ যূযমপি লোকানাং সমক্ষং বহিৰ্ধাৰ্ম্মিকাঃ কিন্ত্ৱন্তঃকৰণেষু কেৱলকাপট্যাধৰ্ম্মাভ্যাং পৰিপূৰ্ণাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তথৈৱ যূযমপি লোকানাং সমক্ষং বহির্ধার্ম্মিকাঃ কিন্ত্ৱন্তঃকরণেষু কেৱলকাপট্যাধর্ম্মাভ্যাং পরিপূর্ণাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တထဲဝ ယူယမပိ လောကာနာံ သမက္ၐံ ဗဟိရ္ဓာရ္မ္မိကား ကိန္တွန္တးကရဏေၐု ကေဝလကာပဋျာဓရ္မ္မာဘျာံ ပရိပူရ္ဏား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tathaiva yUyamapi lOkAnAM samakSaM bahirdhArmmikAH kintvantaHkaraNESu kEvalakApaTyAdharmmAbhyAM paripUrNAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:28
13 अन्तरसन्दर्भाः  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m "sukliik.rta"sma"saanasvaruupaa bhavatha, yathaa "sma"saanabhavanasya bahi"scaaru, kintvabhyantara.m m.rtalokaanaa.m kiika"sai.h sarvvaprakaaramalena ca paripuur.nam;


haa haa kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m bhavi.syadvaadinaa.m "sma"saanageha.m nirmmaatha, saadhuunaa.m "sma"saananiketana.m "sobhayatha


kevala.m lokadar"sanaaya sarvvakarmmaa.ni kurvvanti; phalata.h pa.t.tabandhaan prasaaryya dhaarayanti, svavastre.su ca diirghagranthiin dhaarayanti;


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


tato.apare sarvve yihuudino.api tena saarddha.m kapa.taacaaram akurvvan bar.nabbaa api te.saa.m kaapa.tyena vipathagaamyabhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्