Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 he andhapathadar"sakaa yuuya.m ma"sakaan apasaarayatha, kintu mahaa"ngaan grasatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 हे अन्धपथदर्शका यूयं मशकान् अपसारयथ, किन्तु महाङ्गान् ग्रसथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হে অন্ধপথদৰ্শকা যূযং মশকান্ অপসাৰযথ, কিন্তু মহাঙ্গান্ গ্ৰসথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হে অন্ধপথদর্শকা যূযং মশকান্ অপসারযথ, কিন্তু মহাঙ্গান্ গ্রসথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟေ အန္ဓပထဒရ္ၑကာ ယူယံ မၑကာန် အပသာရယထ, ကိန္တု မဟာင်္ဂါန် ဂြသထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hE andhapathadarzakA yUyaM mazakAn apasArayatha, kintu mahAggAn grasatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:24
11 अन्तरसन्दर्भाः  

te ti.s.thantu, te andhamanujaanaam andhamaargadar"sakaa eva; yadyandho.andha.m panthaana.m dar"sayati, tarhyubhau gartte patata.h|


punarapi yu.smaanaha.m vadaami, dhaninaa.m svargaraajyaprave"saat suuciichidre.na mahaa"ngagamana.m sukara.m|


vata andhapathadar"sakaa.h sarvve, yuuya.m vadatha, mandirasya "sapathakara.naat kimapi na deya.m; kintu mandirasthasuvar.nasya "sapathakara.naad deya.m|


tava nijalocane naasaayaa.m vidyamaanaayaa.m, he bhraata.h, tava nayanaat t.r.na.m bahi.syartu.m anujaaniihi, kathaametaa.m nijasahajaaya katha.m kathayitu.m "sakno.si?


tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


tadaa te sarvve ruvanto vyaaharan ena.m maanu.sa.m nahi barabbaa.m mocaya| kintu sa barabbaa dasyuraasiit|


kintu medinii yo.sitam upakurvvatii nijavadana.m vyaadaaya naagamukhaad udgiir.naa.m nadiim apivat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्