Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m podinaayaa.h sitacchatraayaa jiirakasya ca da"samaa.m"saan dattha, kintu vyavasthaayaa gurutaraan nyaayadayaavi"svaasaan parityajatha; ime yu.smaabhiraacara.niiyaa amii ca na la.mghaniiyaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 হন্ত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযং পোদিনাযাঃ সিতচ্ছত্ৰাযা জীৰকস্য চ দশমাংশান্ দত্থ, কিন্তু ৱ্যৱস্থাযা গুৰুতৰান্ ন্যাযদযাৱিশ্ৱাসান্ পৰিত্যজথ; ইমে যুষ্মাভিৰাচৰণীযা অমী চ ন লংঘনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 হন্ত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযং পোদিনাযাঃ সিতচ্ছত্রাযা জীরকস্য চ দশমাংশান্ দত্থ, কিন্তু ৱ্যৱস্থাযা গুরুতরান্ ন্যাযদযাৱিশ্ৱাসান্ পরিত্যজথ; ইমে যুষ্মাভিরাচরণীযা অমী চ ন লংঘনীযাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ ပေါဒိနာယား သိတစ္ဆတြာယာ ဇီရကသျ စ ဒၑမာံၑာန် ဒတ္ထ, ကိန္တု ဝျဝသ္ထာယာ ဂုရုတရာန် နျာယဒယာဝိၑွာသာန် ပရိတျဇထ; ဣမေ ယုၐ္မာဘိရာစရဏီယာ အမီ စ န လံဃနီယား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pOdinAyAH sitacchatrAyA jIrakasya ca dazamAMzAn dattha, kintu vyavasthAyA gurutarAn nyAyadayAvizvAsAn parityajatha; imE yuSmAbhirAcaraNIyA amI ca na laMghanIyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:23
16 अन्तरसन्दर्भाः  

kintu dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni| etadvacanasyaartha.m yadi yuyam aj naasi.s.ta tarhi nirdo.saan do.si.no naakaar.s.ta|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


ato yuuya.m yaatvaa vacanasyaasyaartha.m "sik.sadhvam, dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni|yato.aha.m dhaarmmikaan aahvaatu.m naagato.asmi kintu mana.h parivarttayitu.m paapina aahvaatum aagato.asmi|


kintu hanta phiruu"siga.naa yuuya.m nyaayam ii"svare prema ca parityajya podinaayaa arudaadiinaa.m sarvve.saa.m "saakaanaa nca da"samaa.m"saan dattha kintu prathama.m paalayitvaa "se.sasyaala"nghana.m yu.smaakam ucitamaasiit|


saptasu dine.su dinadvayamupavasaami sarvvasampatte rda"samaa.m"sa.m dadaami ca, etatkathaa.m kathayan praarthayaamaasa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्