Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 vata andhapathadar"sakaa.h sarvve, yuuya.m vadatha, mandirasya "sapathakara.naat kimapi na deya.m; kintu mandirasthasuvar.nasya "sapathakara.naad deya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 वत अन्धपथदर्शकाः सर्व्वे, यूयं वदथ, मन्दिरस्य शपथकरणात् किमपि न देयं; किन्तु मन्दिरस्थसुवर्णस्य शपथकरणाद् देयं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৱত অন্ধপথদৰ্শকাঃ সৰ্ৱ্ৱে, যূযং ৱদথ, মন্দিৰস্য শপথকৰণাৎ কিমপি ন দেযং; কিন্তু মন্দিৰস্থসুৱৰ্ণস্য শপথকৰণাদ্ দেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৱত অন্ধপথদর্শকাঃ সর্ৱ্ৱে, যূযং ৱদথ, মন্দিরস্য শপথকরণাৎ কিমপি ন দেযং; কিন্তু মন্দিরস্থসুৱর্ণস্য শপথকরণাদ্ দেযং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဝတ အန္ဓပထဒရ္ၑကား သရွွေ, ယူယံ ဝဒထ, မန္ဒိရသျ ၑပထကရဏာတ် ကိမပိ န ဒေယံ; ကိန္တု မန္ဒိရသ္ထသုဝရ္ဏသျ ၑပထကရဏာဒ် ဒေယံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 vata andhapathadarzakAH sarvvE, yUyaM vadatha, mandirasya zapathakaraNAt kimapi na dEyaM; kintu mandirasthasuvarNasya zapathakaraNAd dEyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:16
14 अन्तरसन्दर्भाः  

te ti.s.thantu, te andhamanujaanaam andhamaargadar"sakaa eva; yadyandho.andha.m panthaana.m dar"sayati, tarhyubhau gartte patata.h|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|


he muu.dhaa he andhaa.h suvar.na.m tatsuvar.napaavakamandiram etayorubhayo rmadhye ki.m "sreya.h?


he muu.dhaa he andhaa.h, naivedya.m tannaivedyapaavakavediretayorubhayo rmadhye ki.m "sreya.h?


he andhapathadar"sakaa yuuya.m ma"sakaan apasaarayatha, kintu mahaa"ngaan grasatha|


he andhaa.h phiruu"silokaa aadau paanapaatraa.naa.m bhojanapaatraa.naa ncaabhyantara.m pari.skuruta, tena te.saa.m bahirapi pari.skaari.syate|


apara.m ya.h ka"scit chinnatvag bhavati sa k.rtsnavyavasthaayaa.h paalanam ii"svaraaya dhaarayatiiti pramaa.na.m dadaami|


he bhraatara.h vi"se.sata ida.m vadaami svargasya vaa p.rthivyaa vaanyavastuno naama g.rhiitvaa yu.smaabhi.h ko.api "sapatho na kriyataa.m, kintu yathaa da.n.dyaa na bhavata tadartha.m yu.smaaka.m tathaiva tannahi cetivaakya.m yathe.s.ta.m bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्