Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 23:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m manujaanaa.m samak.sa.m svargadvaara.m rundha, yuuya.m svaya.m tena na pravi"satha, pravivik.suunapi vaarayatha| vata kapa.tina upaadhyaayaa.h phiruu"sina"sca yuuya.m chalaad diirgha.m praarthya vidhavaanaa.m sarvvasva.m grasatha, yu.smaaka.m ghoratarada.n.do bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं मनुजानां समक्षं स्वर्गद्वारं रुन्ध, यूयं स्वयं तेन न प्रविशथ, प्रविविक्षूनपि वारयथ। वत कपटिन उपाध्यायाः फिरूशिनश्च यूयं छलाद् दीर्घं प्रार्थ्य विधवानां सर्व्वस्वं ग्रसथ, युष्माकं घोरतरदण्डो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হন্ত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ, যূযং মনুজানাং সমক্ষং স্ৱৰ্গদ্ৱাৰং ৰুন্ধ, যূযং স্ৱযং তেন ন প্ৰৱিশথ, প্ৰৱিৱিক্ষূনপি ৱাৰযথ| ৱত কপটিন উপাধ্যাযাঃ ফিৰূশিনশ্চ যূযং ছলাদ্ দীৰ্ঘং প্ৰাৰ্থ্য ৱিধৱানাং সৰ্ৱ্ৱস্ৱং গ্ৰসথ, যুষ্মাকং ঘোৰতৰদণ্ডো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হন্ত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ, যূযং মনুজানাং সমক্ষং স্ৱর্গদ্ৱারং রুন্ধ, যূযং স্ৱযং তেন ন প্রৱিশথ, প্রৱিৱিক্ষূনপি ৱারযথ| ৱত কপটিন উপাধ্যাযাঃ ফিরূশিনশ্চ যূযং ছলাদ্ দীর্ঘং প্রার্থ্য ৱিধৱানাং সর্ৱ্ৱস্ৱং গ্রসথ, যুষ্মাকং ঘোরতরদণ্ডো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟန္တ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ, ယူယံ မနုဇာနာံ သမက္ၐံ သွရ္ဂဒွါရံ ရုန္ဓ, ယူယံ သွယံ တေန န ပြဝိၑထ, ပြဝိဝိက္ၐူနပိ ဝါရယထ၊ ဝတ ကပဋိန ဥပါဓျာယား ဖိရူၑိနၑ္စ ယူယံ ဆလာဒ် ဒီရ္ဃံ ပြာရ္ထျ ဝိဓဝါနာံ သရွွသွံ ဂြသထ, ယုၐ္မာကံ ဃောရတရဒဏ္ဍော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 23:13
25 अन्तरसन्दर्भाः  

vata andhapathadar"sakaa.h sarvve, yuuya.m vadatha, mandirasya "sapathakara.naat kimapi na deya.m; kintu mandirasthasuvar.nasya "sapathakara.naad deya.m|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m podinaayaa.h sitacchatraayaa jiirakasya ca da"samaa.m"saan dattha, kintu vyavasthaayaa gurutaraan nyaayadayaavi"svaasaan parityajatha; ime yu.smaabhiraacara.niiyaa amii ca na la.mghaniiyaa.h|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m paanapaatraa.naa.m bhojanapaatraa.naa nca bahi.h pari.skurutha; kintu tadabhyantara.m duraatmatayaa kalu.se.na ca paripuur.namaaste|


hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m "sukliik.rta"sma"saanasvaruupaa bhavatha, yathaa "sma"saanabhavanasya bahi"scaaru, kintvabhyantara.m m.rtalokaanaa.m kiika"sai.h sarvvaprakaaramalena ca paripuur.nam;


haa haa kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m bhavi.syadvaadinaa.m "sma"saanageha.m nirmmaatha, saadhuunaa.m "sma"saananiketana.m "sobhayatha


apara.m bahuun phiruu"sina.h siduukina"sca manujaan ma.mktu.m svasamiipam aagacchto vilokya sa taan abhidadhau, re re bhujagava.m"saa aagaamiina.h kopaat palaayitu.m yu.smaan ka"scetitavaan?


haa haa vyavasthapakaa yuuya.m j naanasya ku ncikaa.m h.rtvaa svaya.m na pravi.s.taa ye prave.s.tu nca prayaasinastaanapi prave.s.tu.m vaaritavanta.h|


yihuudiiyaanaa.m bhayaat tasya pitarau vaakyamidam avadataa.m yata.h kopi manu.syo yadi yii"sum abhi.sikta.m vadati tarhi sa bhajanag.rhaad duuriikaari.syate yihuudiiyaa iti mantra.naam akurvvan


tadaa te puna"sca ta.m puurvvaandham aahuuya vyaaharan ii"svarasya gu.naan vada e.sa manu.sya.h paapiiti vaya.m jaaniima.h|


te vyaaharan tva.m paapaad ajaayathaa.h kimasmaan tva.m "sik.sayasi? pa"scaatte ta.m bahirakurvvan|


kintvilumaa ya.m maayaavina.m vadanti sa de"saadhipati.m dharmmamaargaad bahirbhuuta.m karttum ayatata|


anena naamnaa samupade.s.tu.m vaya.m ki.m d.r.dha.m na nya.sedhaama? tathaapi pa"syata yuuya.m sve.saa.m tenopade"sene yiruu"saalama.m paripuur.na.m k.rtvaa tasya janasya raktapaatajanitaaparaadham asmaan pratyaanetu.m ce.s.tadhve|


tadaa tasya mantra.naa.m sviik.rtya te preritaan aahuuya prah.rtya yii"so rnaamnaa kaamapi kathaa.m kathayitu.m ni.sidhya vyasarjan|


tasya hatyaakara.na.m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa.m ma.n.dalii.m prati mahaataa.danaayaa.m jaataayaa.m preritalokaan hitvaa sarvve.apare yihuudaa"somiro.nade"sayo rnaanaasthaane vikiir.naa.h santo gataa.h|


yaanni ryaambri"sca yathaa muusama.m prati vipak.satvam akurutaa.m tathaiva bhra.s.tamanaso vi"svaasavi.saye .agraahyaa"scaite lokaa api satyamata.m prati vipak.sataa.m kurvvanti|


tvamapi tasmaat saavadhaanaasti.s.tha yata.h so.asmaaka.m vaakyaanaam atiiva vipak.so jaata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्