Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 tasmaad yuuya.m raajamaarga.m gatvaa yaavato manujaan pa"syata, taavataeva vivaahiiyabhojyaaya nimantrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तस्माद् यूयं राजमार्गं गत्वा यावतो मनुजान् पश्यत, तावतएव विवाहीयभोज्याय निमन्त्रयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তস্মাদ্ যূযং ৰাজমাৰ্গং গৎৱা যাৱতো মনুজান্ পশ্যত, তাৱতএৱ ৱিৱাহীযভোজ্যায নিমন্ত্ৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তস্মাদ্ যূযং রাজমার্গং গৎৱা যাৱতো মনুজান্ পশ্যত, তাৱতএৱ ৱিৱাহীযভোজ্যায নিমন্ত্রযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တသ္မာဒ် ယူယံ ရာဇမာရ္ဂံ ဂတွာ ယာဝတော မနုဇာန် ပၑျတ, တာဝတဧဝ ဝိဝါဟီယဘောဇျာယ နိမန္တြယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tasmAd yUyaM rAjamArgaM gatvA yAvatO manujAn pazyata, tAvataEva vivAhIyabhOjyAya nimantrayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:9
16 अन्तरसन्दर्भाः  

te pratyavadan, asmaan na kopi karmama.ni niyu.mkte| tadaanii.m sa kathitavaan, yuuyamapi mama draak.saak.setra.m yaata, tena yogyaa.m bh.rti.m lapsyatha|


tadaa te daaseyaa raajamaarga.m gatvaa bhadraan abhadraan vaa yaavato janaan dad.r"su.h, taavataeva sa.mg.rhyaanayan; tato.abhyaagatamanujai rvivaahag.rham apuuryyata|


tata.h sa nijadaaseyaan babhaa.se, vivaahiiya.m bhojyamaasaaditamaaste, kintu nimantritaa janaa ayogyaa.h|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


prabhurasmaan ittham aadi.s.tavaan yathaa, yaavacca jagata.h siimaa.m lokaanaa.m traa.nakaara.naat| mayaanyade"samadhye tva.m sthaapito bhuu.h pradiipavat||


sarvve.saa.m pavitralokaanaa.m k.sudratamaaya mahya.m varo.ayam adaayi yad bhinnajaatiiyaanaa.m madhye bodhaagayasya gu.nanidhe.h khrii.s.tasya ma"ngalavaarttaa.m pracaarayaami,


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्