Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:46 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

46 taddinamaarabhya ta.m kimapi vaakya.m pra.s.tu.m kasyaapi saahaso naabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

46 तद्दिनमारभ्य तं किमपि वाक्यं प्रष्टुं कस्यापि साहसो नाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

46 তদ্দিনমাৰভ্য তং কিমপি ৱাক্যং প্ৰষ্টুং কস্যাপি সাহসো নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

46 তদ্দিনমারভ্য তং কিমপি ৱাক্যং প্রষ্টুং কস্যাপি সাহসো নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

46 တဒ္ဒိနမာရဘျ တံ ကိမပိ ဝါကျံ ပြၐ္ဋုံ ကသျာပိ သာဟသော နာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

46 taddinamArabhya taM kimapi vAkyaM praSTuM kasyApi sAhasO nAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:46
12 अन्तरसन्दर्भाः  

tasmaat te yii"su.m pratyavadan, tad vaya.m na vidma.h| tadaa sa taanuktavaan, tarhi kena saamarathyena karmmaa.nyetaanyaha.m karomi, tadapyaha.m yu.smaan na vak.syaami|


tadaanii.m te.saa.m kopi tadvaakyasya kimapyuttara.m daatu.m naa"saknot;


tato yii"su.h subuddheriva tasyedam uttara.m "srutvaa ta.m bhaa.sitavaan tvamii"svarasya raajyaanna duurosi|ita.h para.m tena saha kasyaapi vaakyasya vicaara.m karttaa.m kasyaapi pragalbhataa na jaataa|


e.su vaakye.su kathite.su tasya vipak.saa.h salajjaa jaataa.h kintu tena k.rtasarvvamahaakarmmakaara.naat lokanivaha.h saanando.abhavat|


tadaa sa ta.m rogi.na.m svastha.m k.rtvaa visasarja;


tataste kathaayaa etasyaa.h kimapi prativaktu.m na "seku.h|


ita.h para.m ta.m kimapi pra.s.ta.m te.saa.m pragalbhataa naabhuut|


kintu taabhyaa.m saarddha.m ta.m svasthamaanu.sa.m ti.s.thanta.m d.r.s.tvaa te kaamapyaparaam aapatti.m kartta.m naa"saknun|


etasmin samaye, aha.m tava puurvvapuru.saa.naam ii"svaro.arthaad ibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara"sca, muusaamuddi"sya parame"svarasyaitaad.r"sii vihaayasiiyaa vaa.nii babhuuva, tata.h sa kampaanvita.h san puna rniriik.situ.m pragalbho na babhuuva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्