Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 tadaanii.m te.saa.m kopi tadvaakyasya kimapyuttara.m daatu.m naa"saknot;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 तदानीं तेषां कोपि तद्वाक्यस्य किमप्युत्तरं दातुं नाशक्नोत्;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তদানীং তেষাং কোপি তদ্ৱাক্যস্য কিমপ্যুত্তৰং দাতুং নাশক্নোৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তদানীং তেষাং কোপি তদ্ৱাক্যস্য কিমপ্যুত্তরং দাতুং নাশক্নোৎ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တဒါနီံ တေၐာံ ကောပိ တဒွါကျသျ ကိမပျုတ္တရံ ဒါတုံ နာၑက္နောတ်;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tadAnIM tESAM kOpi tadvAkyasya kimapyuttaraM dAtuM nAzaknOt;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:45
9 अन्तरसन्दर्भाः  

yathaa mama prabhumida.m vaakyamavadat parame"svara.h| tavaariin paadapii.tha.m te yaavannahi karomyaha.m| taavat kaala.m madiiye tva.m dak.sapaar"sva upaavi"sa| ato yadi daayuud ta.m prabhu.m vadati, rtiha sa katha.m tasya santaano bhavati?


taddinamaarabhya ta.m kimapi vaakya.m pra.s.tu.m kasyaapi saahaso naabhavat|


yii"su.h pratyavaadiid yu.smaanaha.m yathaarthatara.m vadaami ibraahiimo janmana.h puurvvakaalamaarabhyaaha.m vidye|


tat kevala.m nahi kintu sarvvaadhyak.sa.h sarvvadaa saccidaananda ii"svaro ya.h khrii.s.ta.h so.api "saariirikasambandhena te.saa.m va.m"sasambhava.h|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


ma.n.dalii.su yu.smabhyamete.saa.m saak.syadaanaartha.m yii"suraha.m svaduuta.m pre.sitavaan, ahameva daayuudo muula.m va.m"sa"sca, aha.m tejomayaprabhaatiiyataaraasvaruupa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्