Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 "ahamibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara" iti ki.m yu.smaabhi rnaapaa.thi? kintvii"svaro jiivataam ii"svara:, sa m.rtaanaamii"svaro nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 "अहमिब्राहीम ईश्वर इस्हाक ईश्वरो याकूब ईश्वर" इति किं युष्माभि र्नापाठि? किन्त्वीश्वरो जीवताम् ईश्वर:, स मृतानामीश्वरो नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 "অহমিব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূব ঈশ্ৱৰ" ইতি কিং যুষ্মাভি ৰ্নাপাঠি? কিন্ত্ৱীশ্ৱৰো জীৱতাম্ ঈশ্ৱৰ:, স মৃতানামীশ্ৱৰো নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 "অহমিব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূব ঈশ্ৱর" ইতি কিং যুষ্মাভি র্নাপাঠি? কিন্ত্ৱীশ্ৱরো জীৱতাম্ ঈশ্ৱর:, স মৃতানামীশ্ৱরো নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 "အဟမိဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗ ဤၑွရ" ဣတိ ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ? ကိန္တွီၑွရော ဇီဝတာမ် ဤၑွရ:, သ မၖတာနာမီၑွရော နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 "ahamibrAhIma Izvara ishAka IzvarO yAkUba Izvara" iti kiM yuSmAbhi rnApAThi? kintvIzvarO jIvatAm Izvara:, sa mRtAnAmIzvarO nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:32
9 अन्तरसन्दर्भाः  

apara.m m.rtaanaamutthaanamadhi yu.smaan pratiiyamii"svarokti.h,


ya.m yii"su.m yuuya.m parakare.su samaarpayata tato ya.m piilaato mocayitum eैcchat tathaapi yuuya.m tasya saak.saan naa"ngiik.rtavanta ibraahiima ishaako yaakuuba"sce"svaro.arthaad asmaaka.m puurvvapuru.saa.naam ii"svara.h svaputrasya tasya yii"so rmahimaana.m praakaa"sayat|


etasmin samaye, aha.m tava puurvvapuru.saa.naam ii"svaro.arthaad ibraahiima ii"svara ishaaka ii"svaro yaakuuba ii"svara"sca, muusaamuddi"sya parame"svarasyaitaad.r"sii vihaayasiiyaa vaa.nii babhuuva, tata.h sa kampaanvita.h san puna rniriik.situ.m pragalbho na babhuuva|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्