Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 kintu te samaagantu.m ne.s.tavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 किन्तु ते समागन्तुं नेष्टवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কিন্তু তে সমাগন্তুং নেষ্টৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কিন্তু তে সমাগন্তুং নেষ্টৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကိန္တု တေ သမာဂန္တုံ နေၐ္ဋဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kintu tE samAgantuM nESTavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:3
30 अन्तरसन्दर्भाः  

tadanantara.m phalasamaya upasthite sa phalaani praaptu.m k.r.siivalaanaa.m samiipa.m nijadaasaan pre.sayaamaasa|


he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


tadaa yii"sustaan avocat yaavat sakhiinaa.m sa.m"nge kanyaayaa varasti.s.thati, taavat ki.m te vilaapa.m karttu.m "sakluvanti? kintu yadaa te.saa.m sa.m"ngaad vara.m nayanti, taad.r"sa.h samaya aagami.syati, tadaa te upavatsyanti|


he yiruu"saalam he yiruu"saalam tva.m bhavi.syadvaadino ha.msi tavaantike preritaan prastarairmaarayasi ca, yathaa kukku.tii nijapak.saadha.h sva"saavakaan sa.mg.rhlaati, tathaahamapi tava "si"suun sa.mgrahiitu.m kativaaraan aiccha.m kintu tva.m naiccha.h|


tata.h sa prakupya nive"sanaanta.h prave.s.tu.m na sammene; tatastasya pitaa bahiraagatya ta.m saadhayaamaasa|


kintu mamaadhipatitvasya va"satve sthaatum asammanyamaanaa ye mama ripavastaanaaniiya mama samak.sa.m sa.mharata|


tathaapi yuuya.m paramaayu.hpraaptaye mama sa.mnidhim na jigami.satha|


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


kintvisraayeliiyalokaan adhi kathayaa ncakaara, yairaaj naala"nghibhi rlokai rviruddha.m vaakyamucyate| taan pratyeva dina.m k.rtsna.m hastau vistaarayaamyaha.m||


saavadhaanaa bhavata ta.m vaktaara.m naavajaaniita yato heto.h p.rthiviisthita.h sa vaktaa yairavaj naatastai ryadi rak.saa naapraapi tarhi svargiiyavaktu.h paraa"nmukhiibhuuyaasmaabhi.h katha.m rak.saa praapsyate?


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


aatmaa kanyaa ca kathayata.h, tvayaagamyataa.m| "srotaapi vadatu, aagamyataamiti| ya"sca t.r.saartta.h sa aagacchatu ya"scecchati sa vinaa muulya.m jiivanadaayi jala.m g.rhlaatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्