Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 he guro, ka"scinmanuja"scet ni.hsantaana.h san praa.naan tyajati, tarhi tasya bhraataa tasya jaayaa.m vyuhya bhraatu.h santaanam utpaadayi.syatiiti muusaa aadi.s.tavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 हे गुरो, कश्चिन्मनुजश्चेत् निःसन्तानः सन् प्राणान् त्यजति, तर्हि तस्य भ्राता तस्य जायां व्युह्य भ्रातुः सन्तानम् उत्पादयिष्यतीति मूसा आदिष्टवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 হে গুৰো, কশ্চিন্মনুজশ্চেৎ নিঃসন্তানঃ সন্ প্ৰাণান্ ত্যজতি, তৰ্হি তস্য ভ্ৰাতা তস্য জাযাং ৱ্যুহ্য ভ্ৰাতুঃ সন্তানম্ উৎপাদযিষ্যতীতি মূসা আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 হে গুরো, কশ্চিন্মনুজশ্চেৎ নিঃসন্তানঃ সন্ প্রাণান্ ত্যজতি, তর্হি তস্য ভ্রাতা তস্য জাযাং ৱ্যুহ্য ভ্রাতুঃ সন্তানম্ উৎপাদযিষ্যতীতি মূসা আদিষ্টৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဟေ ဂုရော, ကၑ္စိန္မနုဇၑ္စေတ် နိးသန္တာနး သန် ပြာဏာန် တျဇတိ, တရှိ တသျ ဘြာတာ တသျ ဇာယာံ ဝျုဟျ ဘြာတုး သန္တာနမ် ဥတ္ပာဒယိၐျတီတိ မူသာ အာဒိၐ္ဋဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 hE gurO, kazcinmanujazcEt niHsantAnaH san prANAn tyajati, tarhi tasya bhrAtA tasya jAyAM vyuhya bhrAtuH santAnam utpAdayiSyatIti mUsA AdiSTavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:24
14 अन्तरसन्दर्भाः  

herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|


kintvasmaakamatra ke.api janaa.h saptasahodaraa aasan, te.saa.m jye.s.tha ekaa.m kanyaa.m vyavahaat, apara.m praa.natyaagakaale svaya.m ni.hsantaana.h san taa.m striya.m svabhraatari samarpitavaan,


he guro vyavasthaa"saastramadhye kaaj naa "sre.s.thaa?


ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|


he guro ka"scijjano yadi ni.hsantati.h san bhaaryyaayaa.m satyaa.m mriyate tarhi tasya bhraataa tasya bhaaryyaa.m g.rhiitvaa bhraatu rva.m"sotpatti.m kari.syati, vyavasthaamimaa.m muusaa asmaan prati vyalikhat|


he upade"saka "saastre muusaa asmaan pratiiti lilekha yasya bhraataa bhaaryyaayaa.m satyaa.m ni.hsantaano mriyate sa tajjaayaa.m vivahya tadva.m"sam utpaadayi.syati|


ataeva "sma"saanaadutthaanakaale te.saa.m saptajanaanaa.m kasya saa bhaaryyaa bhavi.syati? yata.h saa te.saa.m saptaanaameva bhaaryyaasiit|


apara nca mamaaj naanuruupa.m naacaritvaa kuto maa.m prabho prabho iti vadatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्