Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ata.h kaisarabhuupaaya karo.asmaaka.m daatavyo na vaa? atra bhavataa ki.m budhyate? tad asmaan vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अतः कैसरभूपाय करोऽस्माकं दातव्यो न वा? अत्र भवता किं बुध्यते? तद् अस्मान् वदतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অতঃ কৈসৰভূপায কৰোঽস্মাকং দাতৱ্যো ন ৱা? অত্ৰ ভৱতা কিং বুধ্যতে? তদ্ অস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অতঃ কৈসরভূপায করোঽস্মাকং দাতৱ্যো ন ৱা? অত্র ভৱতা কিং বুধ্যতে? তদ্ অস্মান্ ৱদতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အတး ကဲသရဘူပါယ ကရော'သ္မာကံ ဒါတဝျော န ဝါ? အတြ ဘဝတာ ကိံ ဗုဓျတေ? တဒ် အသ္မာန် ဝဒတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 ataH kaisarabhUpAya karO'smAkaM dAtavyO na vA? atra bhavatA kiM budhyatE? tad asmAn vadatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:17
18 अन्तरसन्दर्भाः  

tatastasmin g.rhamadhyamaagate tasya kathaakathanaat puurvvameva yii"suruvaaca, he "simon, medinyaa raajaana.h svasvaapatyebhya.h ki.m vide"sibhya.h kebhya.h kara.m g.rhlanti? atra tva.m ki.m budhyase? tata.h pitara uktavaan, vide"sibhya.h|


tato yii"suste.saa.m khalataa.m vij naaya kathitavaan, re kapa.tina.h yuya.m kuto maa.m parik.sadhve?


apara nca tasmin kaale raajyasya sarvve.saa.m lokaanaa.m naamaani lekhayitum agastakaisara aaj naapayaamaasa|


anantara.m tibiriyakaisarasya raajatvasya pa ncada"se vatsare sati yadaa pantiiyapiilaato yihuudaade"saadhipati rherod tu gaaliilprade"sasya raajaa philipanaamaa tasya bhraataa tu yituuriyaayaastraakhoniitiyaaprade"sasya ca raajaasiit lu.saaniiyanaamaa aviliiniide"sasya raajaasiit


e.sa yaason aatithya.m k.rtvaa taan g.rhiitavaan| yii"sunaamaka eko raajastiiti kathayantaste kaisarasyaaj naaviruddha.m karmma kurvvati|


tata.h paula.h svasmin uttaramidam uditavaan, yihuudiiyaanaa.m vyavasthaayaa mandirasya kaisarasya vaa pratikuula.m kimapi karmma naaha.m k.rtavaan|


tava mata.m kimiti vaya.m tvatta.h "srotumicchaama.h| yad ida.m naviina.m matamutthita.m tat sarvvatra sarvve.saa.m nika.te nindita.m jaatama iti vaya.m jaaniima.h|


tasmaajjanaat para.m naamalekhanasamaye gaaliiliiyayihuudaanaamaiko jana upasthaaya bahuullokaan svamata.m graahiitavaan tata.h sopi vyana"syat tasyaaj naagraahi.no yaavanto lokaa aasan te sarvve vikiir.naa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्