Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 herodiiyamanujai.h saaka.m nija"si.syaga.nena ta.m prati kathayaamaasu.h, he guro, bhavaan satya.h satyamii"svariiyamaargamupadi"sati, kamapi maanu.sa.m naanurudhyate, kamapi naapek.sate ca, tad vaya.m jaaniima.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 हेरोदीयमनुजैः साकं निजशिष्यगणेन तं प्रति कथयामासुः, हे गुरो, भवान् सत्यः सत्यमीश्वरीयमार्गमुपदिशति, कमपि मानुषं नानुरुध्यते, कमपि नापेक्षते च, तद् वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 হেৰোদীযমনুজৈঃ সাকং নিজশিষ্যগণেন তং প্ৰতি কথযামাসুঃ, হে গুৰো, ভৱান্ সত্যঃ সত্যমীশ্ৱৰীযমাৰ্গমুপদিশতি, কমপি মানুষং নানুৰুধ্যতে, কমপি নাপেক্ষতে চ, তদ্ ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 হেরোদীযমনুজৈঃ সাকং নিজশিষ্যগণেন তং প্রতি কথযামাসুঃ, হে গুরো, ভৱান্ সত্যঃ সত্যমীশ্ৱরীযমার্গমুপদিশতি, কমপি মানুষং নানুরুধ্যতে, কমপি নাপেক্ষতে চ, তদ্ ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ဟေရောဒီယမနုဇဲး သာကံ နိဇၑိၐျဂဏေန တံ ပြတိ ကထယာမာသုး, ဟေ ဂုရော, ဘဝါန် သတျး သတျမီၑွရီယမာရ္ဂမုပဒိၑတိ, ကမပိ မာနုၐံ နာနုရုဓျတေ, ကမပိ နာပေက္ၐတေ စ, တဒ် ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:16
36 अन्तरसन्दर्भाः  

he guro, ka"scinmanuja"scet ni.hsantaana.h san praa.naan tyajati, tarhi tasya bhraataa tasya jaayaa.m vyuhya bhraatu.h santaanam utpaadayi.syatiiti muusaa aadi.s.tavaan|


tadaa sa gaditavaan, madhyenagaramamukapu.msa.h samiipa.m vrajitvaa vadata, guru rgaditavaan, matkaala.h savidha.h, saha "si.syaistvadaalaye nistaaramahabhojya.m bhok.sye|


tadaa sa sapadi yii"sumupaagatya he guro, pra.namaamiityuktvaa ta.m cucumbe|


atha sa vartmanaa yaati, etarhi jana eko dhaavan aagatya tatsammukhe jaanunii paatayitvaa p.r.s.tavaan, bho.h paramaguro, anantaayu.h praaptaye mayaa ki.m karttavya.m?


apara nca te tasya vaakyado.sa.m dharttaa.m katipayaan phiruu"sino herodiiyaa.m"sca lokaan tadantika.m pre.sayaamaasu.h|


ta aagatya tamavadan, he guro bhavaan tathyabhaa.sii kasyaapyanurodha.m na manyate, pak.sapaata nca na karoti, yathaarthata ii"svariiya.m maarga.m dar"sayati vayametat prajaaniima.h, kaisaraaya karo deyo na vaa.m? vaya.m daasyaamo na vaa?


atha phiruu"sina.h prasthaaya ta.m naa"sayitu.m herodiiyai.h saha mantrayitumaarebhire|


tadaanii.m yii"sustaan aadi.s.tavaan phiruu"sinaa.m heroda"sca ki.nva.m prati satarkaa.h saavadhaanaa"sca bhavata|


tadaa te ta.m papracchu.h, he upade"saka bhavaan yathaartha.m kathayan upadi"sati, kamapyanapek.sya satyatvenai"svara.m maargamupadi"sati, vayametajjaaniima.h|


tadaa yaa"susta.m jagaada, he "simon tvaa.m prati mama ki ncid vaktavyamasti; tasmaat sa babhaa.se, he guro tad vadatu|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


yo jana.h svata.h kathayati sa sviiya.m gauravam iihate kintu ya.h prerayitu rgauravam iihate sa satyavaadii tasmin kopyadharmmo naasti|


anye bahavo lokaa yadvad ii"svarasya vaakya.m m.r.saa"sik.sayaa mi"srayanti vaya.m tadvat tanna mi"srayanta.h saralabhaavene"svarasya saak.saad ii"svarasyaade"saat khrii.s.tena kathaa.m bhaa.saamahe|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


ato hetorita.h para.m ko.apyasmaabhi rjaatito na pratij naatavya.h|yadyapi puurvva.m khrii.s.to jaatito.asmaabhi.h pratij naatastathaapiidaanii.m jaatita.h puna rna pratij naayate|


saamprata.m kamaham anunayaami? ii"svara.m ki.mvaa maanavaan? aha.m ki.m maanu.sebhyo rocitu.m yate? yadyaham idaaniimapi maanu.sebhyo ruruci.seya tarhi khrii.s.tasya paricaarako na bhavaami|


parantu ye lokaa maanyaaste ye kecid bhaveyustaanaha.m na ga.nayaami yata ii"svara.h kasyaapi maanavasya pak.sapaata.m na karoti, ye ca maanyaaste maa.m kimapi naviina.m naaj naapayan|


kintvii"svare.naasmaan pariik.sya vi"svasaniiyaan mattvaa ca yadvat susa.mvaado.asmaasu samaarpyata tadvad vaya.m maanavebhyo na ruroci.samaa.naa.h kintvasmadanta.hkara.naanaa.m pariik.sakaaye"svaraaya ruroci.samaa.naa bhaa.saamahe|


kintuurddhvaad aagata.m yat j naana.m tat prathama.m "suci tata.h para.m "saanta.m k.saantam aa"susandheya.m dayaadisatphalai.h paripuur.nam asandigdha.m ni.skapa.ta nca bhavati|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्