Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 he mitra,tva.m vivaahiiyavasana.m vinaa kathamatra pravi.s.tavaan? tena sa niruttaro babhuuva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 हे मित्र,त्वं विवाहीयवसनं विना कथमत्र प्रविष्टवान्? तेन स निरुत्तरो बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে মিত্ৰ,ৎৱং ৱিৱাহীযৱসনং ৱিনা কথমত্ৰ প্ৰৱিষ্টৱান্? তেন স নিৰুত্তৰো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে মিত্র,ৎৱং ৱিৱাহীযৱসনং ৱিনা কথমত্র প্রৱিষ্টৱান্? তেন স নিরুত্তরো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ မိတြ,တွံ ဝိဝါဟီယဝသနံ ဝိနာ ကထမတြ ပြဝိၐ္ဋဝါန်? တေန သ နိရုတ္တရော ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE mitra,tvaM vivAhIyavasanaM vinA kathamatra praviSTavAn? tEna sa niruttarO babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:12
13 अन्तरसन्दर्भाः  

tata.h sa te.saameka.m pratyuvaaca, he vatsa, mayaa tvaa.m prati kopyanyaayo na k.rta.h ki.m tvayaa matsamak.sa.m mudraacaturthaa.m"so naa"ngiik.rta.h?


tadaa yii"sustamuvaaca, he mitra.m kimarthamaagatosi? tadaa tairaagatya yii"suraakramya daghre|


apara.m yu.smaan aha.m vadaami, adhyaapakaphiruu"simaanavaanaa.m dharmmaanu.s.thaanaat yu.smaaka.m dharmmaanu.s.thaane nottame jaate yuuyam ii"svariiyaraajya.m prave.s.tu.m na "sak.syatha|


vyavasthaayaa.m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya.m jaaniima.h| tato manu.syamaatro niruttara.h san ii"svarasya saak.saad aparaadhii bhavati|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yatastaad.r"so jano vipathagaamii paapi.s.tha aatmado.saka"sca bhavatiiti tvayaa j naayataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्