Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 22:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tadaanii.m sa raajaa sarvvaanabhyaagataan dra.s.tum abhyantaramaagatavaan; tadaa tatra vivaahiiyavasanahiinameka.m jana.m viik.sya ta.m jagaad,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तदानीं स राजा सर्व्वानभ्यागतान् द्रष्टुम् अभ्यन्तरमागतवान्; तदा तत्र विवाहीयवसनहीनमेकं जनं वीक्ष्य तं जगाद्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তদানীং স ৰাজা সৰ্ৱ্ৱানভ্যাগতান্ দ্ৰষ্টুম্ অভ্যন্তৰমাগতৱান্; তদা তত্ৰ ৱিৱাহীযৱসনহীনমেকং জনং ৱীক্ষ্য তং জগাদ্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তদানীং স রাজা সর্ৱ্ৱানভ্যাগতান্ দ্রষ্টুম্ অভ্যন্তরমাগতৱান্; তদা তত্র ৱিৱাহীযৱসনহীনমেকং জনং ৱীক্ষ্য তং জগাদ্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တဒါနီံ သ ရာဇာ သရွွာနဘျာဂတာန် ဒြၐ္ဋုမ် အဘျန္တရမာဂတဝါန်; တဒါ တတြ ဝိဝါဟီယဝသနဟီနမေကံ ဇနံ ဝီက္ၐျ တံ ဇဂါဒ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tadAnIM sa rAjA sarvvAnabhyAgatAn draSTum abhyantaramAgatavAn; tadA tatra vivAhIyavasanahInamEkaM janaM vIkSya taM jagAd,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 22:11
25 अन्तरसन्दर्भाः  

ata.h "ssyakarttanakaala.m yaavad ubhayaanyapi saha varddhantaa.m, pa"scaat karttanakaale karttakaan vak.syaami, yuuyamaadau vanyayavasaani sa.mg.rhya daahayitu.m vii.tikaa badvvaa sthaapayata; kintu sarvve godhuumaa yu.smaabhi rbhaa.n.daagaara.m niitvaa sthaapyantaam|


tadaa te daaseyaa raajamaarga.m gatvaa bhadraan abhadraan vaa yaavato janaan dad.r"su.h, taavataeva sa.mg.rhyaanayan; tato.abhyaagatamanujai rvivaahag.rham apuuryyata|


tasya kaare suurpa aaste, sa sviiya"sasyaani samyak praspho.tya nijaan sakalagodhuumaan sa.mg.rhya bhaa.n.daagaare sthaapayi.syati, ki.mntu sarvvaa.ni vu.saa.nyanirvvaa.navahninaa daahayi.syati|


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


yii"sukhrii.s.te vi"svaasakara.naad ii"svare.na datta.m tat pu.nya.m sakale.su prakaa"sita.m sat sarvvaan vi"svaasina.h prati varttate|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


tathaapiidaaniimapi vaya.m tena na nagnaa.h kintu parihitavasanaa manyaamahe|


yuuya.m yaavanto lokaa.h khrii.s.te majjitaa abhavata sarvve khrii.s.ta.m parihitavanta.h|


tasyaa.h santaanaa.m"sca m.rtyunaa hani.syaami| tenaaham anta.hkara.naanaa.m manasaa ncaanusandhaanakaarii yu.smaakamekaikasmai ca svakriyaa.naa.m phala.m mayaa daatavyamiti sarvvaa.h samitayo j naasyanti|


tva.m yad dhanii bhavestadartha.m matto vahnau taapita.m suvar.na.m krii.niihi nagnatvaat tava lajjaa yanna prakaa"seta tadartha.m paridhaanaaya matta.h "subhravaasaa.msi krii.niihi yacca tava d.r.s.ti.h prasannaa bhavet tadartha.m cak.surlepanaayaa njana.m matta.h krii.niihiiti mama mantra.naa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्