Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:44 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

44 yo jana etatpaa.saa.nopari pati.syati, ta.m sa bha.mk.syate, kintvaya.m paa.saa.no yasyopari pati.syati, ta.m sa dhuulivat cuur.niikari.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যো জন এতৎপাষাণোপৰি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপৰি পতিষ্যতি, তং স ধূলিৱৎ চূৰ্ণীকৰিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যো জন এতৎপাষাণোপরি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপরি পতিষ্যতি, তং স ধূলিৱৎ চূর্ণীকরিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယော ဇန ဧတတ္ပာၐာဏောပရိ ပတိၐျတိ, တံ သ ဘံက္ၐျတေ, ကိန္တွယံ ပါၐာဏော ယသျောပရိ ပတိၐျတိ, တံ သ ဓူလိဝတ် စူရ္ဏီကရိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yO jana EtatpASANOpari patiSyati, taM sa bhaMkSyatE, kintvayaM pASANO yasyOpari patiSyati, taM sa dhUlivat cUrNIkariSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:44
22 अन्तरसन्दर्भाः  

tasmaadaha.m yu.smaan vadaami, yu.smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi.syate|


tadaanii.m praadhanayaajakaa.h phiruu"sina"sca tasyemaa.m d.r.s.taantakathaa.m "srutvaa so.asmaanuddi"sya kathitavaan, iti vij naaya ta.m dharttu.m ce.s.titavanta.h;


manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


tadaa sarvvaa.h prajaa.h pratyavocan, tasya "so.nitapaataaparaadho.asmaakam asmatsantaanaanaa ncopari bhavatu|


tata.h para.m "simiyon tebhya aa"si.sa.m dattvaa tanmaatara.m mariyamam uvaaca, pa"sya israayelo va.m"samadhye bahuunaa.m paatanaayotthaapanaaya ca tathaa virodhapaatra.m bhavitu.m, bahuunaa.m guptamanogataanaa.m praka.tiikara.naaya baalakoya.m niyuktosti|


apara.m tatpaa.saa.nopari ya.h pati.syati sa bha.mk.syate kintu yasyopari sa paa.saa.na.h pati.syati sa tena dhuulivac cuur.niibhavi.syati|


tadaa yii"su.h pratyavadad ii"svare.naadatta.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|


likhita.m yaad.r"sam aaste, pa"sya paadaskhalaartha.m hi siiyoni prastarantathaa| baadhaakaara nca paa.saa.na.m paristhaapitavaanaham| vi"svasi.syati yastatra sa jano na trapi.syate|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


te caavi"svaasaad vaakyena skhalanti skhalane ca niyuktaa.h santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्