Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 tadaa yii"sunaa te gaditaa.h, graha.na.m na k.rta.m yasya paa.saa.nasya nicaayakai.h| pradhaanaprastara.h ko.ne saeva sa.mbhavi.syati| etat pare"situ.h karmmaasmad.r.s.taavadbhuta.m bhavet| dharmmagranthe likhitametadvacana.m yu.smaabhi.h ki.m naapaa.thi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 তদা যীশুনা তে গদিতাঃ, গ্ৰহণং ন কৃতং যস্য পাষাণস্য নিচাযকৈঃ| প্ৰধানপ্ৰস্তৰঃ কোণে সএৱ সংভৱিষ্যতি| এতৎ পৰেশিতুঃ কৰ্ম্মাস্মদৃষ্টাৱদ্ভুতং ভৱেৎ| ধৰ্ম্মগ্ৰন্থে লিখিতমেতদ্ৱচনং যুষ্মাভিঃ কিং নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 তদা যীশুনা তে গদিতাঃ, গ্রহণং ন কৃতং যস্য পাষাণস্য নিচাযকৈঃ| প্রধানপ্রস্তরঃ কোণে সএৱ সংভৱিষ্যতি| এতৎ পরেশিতুঃ কর্ম্মাস্মদৃষ্টাৱদ্ভুতং ভৱেৎ| ধর্ম্মগ্রন্থে লিখিতমেতদ্ৱচনং যুষ্মাভিঃ কিং নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တဒါ ယီၑုနာ တေ ဂဒိတား, ဂြဟဏံ န ကၖတံ ယသျ ပါၐာဏသျ နိစာယကဲး၊ ပြဓာနပြသ္တရး ကောဏေ သဧဝ သံဘဝိၐျတိ၊ ဧတတ် ပရေၑိတုး ကရ္မ္မာသ္မဒၖၐ္ဋာဝဒ္ဘုတံ ဘဝေတ်၊ ဓရ္မ္မဂြန္ထေ လိခိတမေတဒွစနံ ယုၐ္မာဘိး ကိံ နာပါဌိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:42
13 अन्तरसन्दर्भाः  

tasmaadaha.m yu.smaan vadaami, yu.smatta ii"svariiyaraajyamapaniiya phalotpaadayitranyajaataye daayi.syate|


nicet.rbhi ryu.smaabhiraya.m ya.h prastaro.avaj naato.abhavat sa pradhaanako.nasya prastaro.abhavat|


likhita.m yaad.r"sam aaste, pa"sya paadaskhalaartha.m hi siiyoni prastarantathaa| baadhaakaara nca paa.saa.na.m paristhaapitavaanaham| vi"svasi.syati yastatra sa jano na trapi.syate|


apara.m preritaa bhavi.syadvaadina"sca yatra bhittimuulasvaruupaastatra yuuya.m tasmin muule niciiyadhve tatra ca svaya.m yii"su.h khrii.s.ta.h pradhaana.h ko.nasthaprastara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्