Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yadaa pradhaanayaajakaa adhyaapakaa"sca tena k.rtaanyetaani citrakarmmaa.ni dad.r"su.h, jaya jaya daayuuda.h santaana, mandire baalakaanaam etaad.r"sam uccadhvani.m "su"sruvu"sca, tadaa mahaakruddhaa babhuuva.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यदा प्रधानयाजका अध्यापकाश्च तेन कृतान्येतानि चित्रकर्म्माणि ददृशुः, जय जय दायूदः सन्तान, मन्दिरे बालकानाम् एतादृशम् उच्चध्वनिं शुश्रुवुश्च, तदा महाक्रुद्धा बभूवः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যদা প্ৰধানযাজকা অধ্যাপকাশ্চ তেন কৃতান্যেতানি চিত্ৰকৰ্ম্মাণি দদৃশুঃ, জয জয দাযূদঃ সন্তান, মন্দিৰে বালকানাম্ এতাদৃশম্ উচ্চধ্ৱনিং শুশ্ৰুৱুশ্চ, তদা মহাক্ৰুদ্ধা বভূৱঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যদা প্রধানযাজকা অধ্যাপকাশ্চ তেন কৃতান্যেতানি চিত্রকর্ম্মাণি দদৃশুঃ, জয জয দাযূদঃ সন্তান, মন্দিরে বালকানাম্ এতাদৃশম্ উচ্চধ্ৱনিং শুশ্রুৱুশ্চ, তদা মহাক্রুদ্ধা বভূৱঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယဒါ ပြဓာနယာဇကာ အဓျာပကာၑ္စ တေန ကၖတာနျေတာနိ စိတြကရ္မ္မာဏိ ဒဒၖၑုး, ဇယ ဇယ ဒါယူဒး သန္တာန, မန္ဒိရေ ဗာလကာနာမ် ဧတာဒၖၑမ် ဥစ္စဓွနိံ ၑုၑြုဝုၑ္စ, တဒါ မဟာကြုဒ္ဓါ ဗဘူဝး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yadA pradhAnayAjakA adhyApakAzca tEna kRtAnyEtAni citrakarmmANi dadRzuH, jaya jaya dAyUdaH santAna, mandirE bAlakAnAm EtAdRzam uccadhvaniM zuzruvuzca, tadA mahAkruddhA babhUvaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:15
20 अन्तरसन्दर्भाः  

etaa.m kathaa.m "srutvaanye da"sa"si.syaastau bhraatarau prati cukupu.h|


anantara.m mandira.m pravi"syopade"sanasamaye tatsamiipa.m pradhaanayaajakaa.h praaciinalokaa"scaagatya papracchu.h, tvayaa kena saamarthyanaitaani karmmaa.ni kriyante? kena vaa tubhyametaani saamarthyaani dattaani?


agragaamina.h pa"scaadgaamina"sca manujaa uccairjaya jaya daayuuda.h santaaneti jagadu.h parame"svarasya naamnaa ya aayaati sa dhanya.h, sarvvoparisthasvargepi jayati|


khrii.s.tamadhi yu.smaaka.m kiid.rgbodho jaayate? sa kasya santaana.h? tataste pratyavadan, daayuuda.h santaana.h|


tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa


tadaanii.m pradhaanayaajakapraaciinamantri.na.h sarvve yii"su.m hantu.m m.r.saasaak.syam alipsanta,


prabhaate jaate pradhaanayaajakalokapraaciinaa yii"su.m hantu.m tatpratikuula.m mantrayitvaa


anantara.m pradhaanayaajakapraaciinaa barabbaa.m yaacitvaadaatu.m yii"su nca hantu.m sakalalokaan praavarttayan|


tata.h para.m yii"sustasmaat sthaanaad yaatraa.m cakaara; tadaa he daayuuda.h santaana, asmaan dayasva, iti vadantau dvau janaavandhau procairaahuuyantau tatpa"scaad vavrajatu.h|


imaa.m vaa.nii.m "srutvaadhyaapakaa.h pradhaanayaajakaa"sca ta.m yathaa naa"sayitu.m "saknuvanti tathoेpaaya.m m.rgayaamaasu.h, kintu tasyopade"saat sarvve lokaa vismaya.m gataa ataste tasmaad bibhyu.h|


athaikadaa yii"su rmanidare susa.mvaada.m pracaarayan lokaanupadi"sati, etarhi pradhaanayaajakaa adhyaapakaa.h praa nca"sca tannika.tamaagatya papracchu.h


pradhaanayaajakaa adhyaayakaa"sca yathaa ta.m hantu.m "saknuvanti tathopaayaam ace.s.tanta kintu lokebhyo bibhyu.h|


atha prabhaate sati lokapraa nca.h pradhaanayaajakaa adhyaapakaa"sca sabhaa.m k.rtvaa madhyesabha.m yii"sumaaniiya papracchu.h, tvam abhi.sikatosi na vaasmaan vada|


sa ca kutraasti yadyetat ka"scid vetti tarhi dar"sayatu pradhaanayaajakaa.h phiruu"sina"sca ta.m dharttu.m puurvvam imaam aaj naa.m praacaarayan|


tata.h phiruu"sina.h paraspara.m vaktum aarabhanta yu.smaaka.m sarvvaa"sce.s.taa v.rthaa jaataa.h, iti ki.m yuuya.m na budhyadhve? pa"syata sarvve lokaastasya pa"scaadvarttinobhavan|


yii"su.h svaya.m naamajjayat kevala.m tasya "si.syaa amajjayat kintu yohano.adhika"si.syaan sa karoti majjayati ca,


sobhi.siktto daayuudo va.m"se daayuudo janmasthaane baitlehami pattane jani.syate dharmmagranthe kimittha.m likhita.m naasti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्