Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 21:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तत्र लोकोः कथयामासुः, एष गालील्प्रदेशीय-नासरतीय-भविष्यद्वादी यीशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তত্ৰ লোকোঃ কথযামাসুঃ, এষ গালীল্প্ৰদেশীয-নাসৰতীয-ভৱিষ্যদ্ৱাদী যীশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তত্র লোকোঃ কথযামাসুঃ, এষ গালীল্প্রদেশীয-নাসরতীয-ভৱিষ্যদ্ৱাদী যীশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတြ လောကေား ကထယာမာသုး, ဧၐ ဂါလီလ္ပြဒေၑီယ-နာသရတီယ-ဘဝိၐျဒွါဒီ ယီၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatra lOkOH kathayAmAsuH, ESa gAlIlpradEzIya-nAsaratIya-bhaviSyadvAdI yIzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:11
20 अन्तरसन्दर्भाः  

tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|


ittha.m tasmin yiruu"saalama.m pravi.s.te ko.ayamiti kathanaat k.rtsna.m nagara.m ca ncalamabhavat|


manu.syasyeti vaktumapi lokebhyo bibhiima.h, yata.h sarvvairapi yohan bhavi.syadvaadiiti j naayate|


kintu lokebhyo bibhyu.h, yato lokai.h sa bhavi.syadvaadiityaj naayi|


anye.akathayan ayam eliya.h, kepi kathitavanta e.sa bhavi.syadvaadii yadvaa bhavi.syadvaadinaa.m sad.r"sa ekoyam|


tatraapyadya "sva.h para"sva"sca mayaa gamanaagamane karttavye, yato heto ryiruu"saalamo bahi.h kutraapi kopi bhavi.syadvaadii na ghaani.syate|


sa papraccha kaa gha.tanaa.h? tadaa tau vaktumaarebhaate yii"sunaamaa yo naasaratiiyo bhavi.syadvaadii ii"svarasya maanu.saa.naa nca saak.saat vaakye karmma.ni ca "saktimaanaasiit


tasmaat sarvve lokaa.h "sa"sa"nkire; eko mahaabhavi.syadvaadii madhye.asmaakam samudait, ii"svara"sca svalokaananvag.rhlaat kathaamimaa.m kathayitvaa ii"svara.m dhanya.m jagadu.h|


tasmaat sa nimantrayitaa phiruu"sii manasaa cintayaamaasa, yadyaya.m bhavi.syadvaadii bhavet tarhi ena.m sp.r"sati yaa strii saa kaa kiid.r"sii ceti j naatu.m "saknuyaat yata.h saa du.s.taa|


tadaa te.ap.rcchan tarhi ko bhavaan? ki.m eliya.h? sovadat na; tataste.ap.rcchan tarhi bhavaan sa bhavi.syadvaadii? sovadat naaha.m sa.h|


tadaa te.ap.rcchan yadi naabhi.siktosi eliyosi na sa bhavi.syadvaadyapi naasi ca, tarhi lokaan majjayasi kuta.h?


tadaa saa mahilaa gaditavati he maheccha bhavaan eko bhavi.syadvaadiiti buddha.m mayaa|


apara.m yii"soretaad.r"siim aa"scaryyakriyaa.m d.r.s.tvaa lokaa mitho vaktumaarebhire jagati yasyaagamana.m bhavi.syati sa evaayam ava"sya.m bhavi.syadvakttaa|


etaa.m vaa.nii.m "srutvaa bahavo lokaa avadan ayameva ni"scita.m sa bhavi.syadvaadii|


ittha.m te.saa.m paraspara.m bhinnavaakyatvam abhavat| pa"scaat te punarapi ta.m puurvvaandha.m maanu.sam apraak.su.h yo janastava cak.su.sii prasanne k.rtavaan tasmin tva.m ki.m vadasi? sa ukttavaan sa bhavi"sadvaadii|


prabhu.h parame"svaro yu.smaaka.m bhraat.rga.nasya madhye maad.r"sam eka.m bhavi.syadvaktaaram utpaadayi.syati tasya kathaayaa.m yuuya.m mano nidhaasyatha, yo jana israayela.h santaanebhya enaa.m kathaa.m kathayaamaasa sa e.sa muusaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्