Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 puna"sca sa dvitiiyat.rtiiyayo.h praharayo rbahi rgatvaa tathaiva k.rtavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 पुनश्च स द्वितीयतृतीययोः प्रहरयो र्बहि र्गत्वा तथैव कृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পুনশ্চ স দ্ৱিতীযতৃতীযযোঃ প্ৰহৰযো ৰ্বহি ৰ্গৎৱা তথৈৱ কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পুনশ্চ স দ্ৱিতীযতৃতীযযোঃ প্রহরযো র্বহি র্গৎৱা তথৈৱ কৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပုနၑ္စ သ ဒွိတီယတၖတီယယေား ပြဟရယော ရ္ဗဟိ ရ္ဂတွာ တထဲဝ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 punazca sa dvitIyatRtIyayOH praharayO rbahi rgatvA tathaiva kRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:5
15 अन्तरसन्दर्भाः  

yuuyamapi mama draak.saak.setra.m yaata, yu.smabhyamaha.m yogyabh.rti.m daasyaami, tataste vavraju.h|


tato da.n.dadvayaava"si.s.taayaa.m velaayaa.m bahi rgatvaaparaan katipayajanaan ni.skarmmakaan vilokya p.r.s.tavaan, yuuya.m kimartham atra sarvva.m dina.m ni.skarmmaa.nasti.s.thatha?


tadaa dvitiiyayaamaat t.rtiiyayaama.m yaavat sarvvade"se tamira.m babhuuva,


tata.h sovaadit etya pa"syata.m| tato divasasya t.rtiiyapraharasya gatatvaat tau taddina.m tasya sa"nge.asthaataa.m|


yii"su.h pratyavadat, ekasmin dine ki.m dvaada"sagha.tikaa na bhavanti? kopi divaa gacchan na skhalati yata.h sa etajjagato diipti.m praapnoti|


tatra yaakuuba.h prahiraasiit; tadaa dvitiiyayaamavelaayaa.m jaataayaa.m sa maarge "sramaapannastasya prahe.h paar"sve upaavi"sat|


ekadaa t.rtiiyapraharavelaayaa.m sa d.r.s.tavaan ii"svarasyaiko duuta.h saprakaa"sa.m tatsamiipam aagatya kathitavaan, he kar.niiliya|


parasmin dine te yaatraa.m k.rtvaa yadaa nagarasya samiipa upaati.s.than, tadaa pitaro dvitiiyapraharavelaayaa.m praarthayitu.m g.rhap.r.s.tham aarohat|


t.rtiiyayaamavelaayaa.m satyaa.m praarthanaayaa.h samaye pitarayohanau sambhuuya mandira.m gacchata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्