Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 apara.m vartmapaar"sva upavi"santau dvaavandhau tena maarge.na yii"so rgamana.m ni"samya proccai.h kathayaamaasatu.h, he prabho daayuuda.h santaana, aavayo rdayaa.m vidhehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अपरं वर्त्मपार्श्व उपविशन्तौ द्वावन्धौ तेन मार्गेण यीशो र्गमनं निशम्य प्रोच्चैः कथयामासतुः, हे प्रभो दायूदः सन्तान, आवयो र्दयां विधेहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অপৰং ৱৰ্ত্মপাৰ্শ্ৱ উপৱিশন্তৌ দ্ৱাৱন্ধৌ তেন মাৰ্গেণ যীশো ৰ্গমনং নিশম্য প্ৰোচ্চৈঃ কথযামাসতুঃ, হে প্ৰভো দাযূদঃ সন্তান, আৱযো ৰ্দযাং ৱিধেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অপরং ৱর্ত্মপার্শ্ৱ উপৱিশন্তৌ দ্ৱাৱন্ধৌ তেন মার্গেণ যীশো র্গমনং নিশম্য প্রোচ্চৈঃ কথযামাসতুঃ, হে প্রভো দাযূদঃ সন্তান, আৱযো র্দযাং ৱিধেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အပရံ ဝရ္တ္မပါရ္ၑွ ဥပဝိၑန္တော် ဒွါဝန္ဓော် တေန မာရ္ဂေဏ ယီၑော ရ္ဂမနံ နိၑမျ ပြောစ္စဲး ကထယာမာသတုး, ဟေ ပြဘော ဒါယူဒး သန္တာန, အာဝယော ရ္ဒယာံ ဝိဓေဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:30
21 अन्तरसन्दर्भाः  

tasya vapanakaale katipayabiije.su maargapaar"sve patite.su vihagaastaani bhak.sitavanta.h|


tadaa tatsiimaata.h kaacit kinaaniiyaa yo.sid aagatya tamuccairuvaaca, he prabho daayuuda.h santaana, mamaikaa duhitaaste saa bhuutagrastaa satii mahaakle"sa.m praapnoti mama dayasva|


tato lokaa.h sarvve tu.s.niimbhavatamityuktvaa tau tarjayaamaasu.h; tathaapi tau punaruccai.h kathayaamaasatu.h he prabho daayuuda.h santaana, aavaa.m dayasva|


tadanantaram andhakha ncalokaastasya samiipamaagataa.h, sa taan niraamayaan k.rtavaan|


agragaamina.h pa"scaadgaamina"sca manujaa uccairjaya jaya daayuuda.h santaaneti jagadu.h parame"svarasya naamnaa ya aayaati sa dhanya.h, sarvvoparisthasvargepi jayati|


khrii.s.tamadhi yu.smaaka.m kiid.rgbodho jaayate? sa kasya santaana.h? tataste pratyavadan, daayuuda.h santaana.h|


atha te yiriihonagara.m praaptaastasmaat "si.syai rlokai"sca saha yii"so rgamanakaale .tiimayasya putro bar.tiimayanaamaa andhastanmaargapaar"sve bhik.saartham upavi.s.ta.h|


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


tasmin da.n.de yii"suurogi.no mahaavyaadhimato du.s.tabhuutagrastaa.m"sca bahuun svasthaan k.rtvaa, anekaandhebhya"scak.su.m.si dattvaa pratyuvaaca,


phalato laukikabhaavena daayuudo va.m"se khrii.s.ta.m janma graahayitvaa tasyaiva si.mhaasane samuve.s.tu.m tamutthaapayi.syati parame"svara.h "sapatha.m kutvaa daayuuda.h samiipa imam a"ngiikaara.m k.rtavaan,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्