Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 etaa.m kathaa.m "srutvaanye da"sa"si.syaastau bhraatarau prati cukupu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 एतां कथां श्रुत्वान्ये दशशिष्यास्तौ भ्रातरौ प्रति चुकुपुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 এতাং কথাং শ্ৰুৎৱান্যে দশশিষ্যাস্তৌ ভ্ৰাতৰৌ প্ৰতি চুকুপুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 এতাং কথাং শ্রুৎৱান্যে দশশিষ্যাস্তৌ ভ্রাতরৌ প্রতি চুকুপুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဧတာံ ကထာံ ၑြုတွာနျေ ဒၑၑိၐျာသ္တော် ဘြာတရော် ပြတိ စုကုပုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 EtAM kathAM zrutvAnyE dazaziSyAstau bhrAtarau prati cukupuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:24
13 अन्तरसन्दर्भाः  

tadaa sa uktavaan, yuvaa.m mama ka.msenaava"sya.m paasyatha.h, mama majjanena ca yuvaamapi majji.syethe, kintu ye.saa.m k.rte mattaatena niruupitam ida.m taan vihaayaanya.m kamapi maddak.si.napaar"sve vaamapaar"sve ca samupave"sayitu.m mamaadhikaaro naasti|


kintu yii"su.h svasamiipa.m taanaahuuya jagaada, anyade"siiyalokaanaa.m narapatayastaan adhikurvvanti, ye tu mahaantaste taan "saasati, iti yuuya.m jaaniitha|


yii"sustad d.r.s.tvaa krudhyan jagaada, mannika.tam aagantu.m "si"suun maa vaarayata, yata etaad.r"saa ii"svararaajyaadhikaari.na.h|


athaanyada"sa"si.syaa imaa.m kathaa.m "srutvaa yaakuubyohanbhyaa.m cukupu.h|


kintu vi"sraamavaare yii"sunaa tasyaa.h svaasthyakara.naad bhajanagehasyaadhipati.h prakupya lokaan uvaaca, .sa.tsu dine.su lokai.h karmma karttavya.m tasmaaddheto.h svaasthyaartha.m te.su dine.su aagacchata, vi"sraamavaare maagacchata|


prema cirasahi.s.nu hitai.si ca, prema nirdve.sam a"sa.tha.m nirgarvva nca|


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


kintu yu.smadanta.hkara.namadhye yadi tikter.syaa vivaadecchaa ca vidyate tarhi satyamatasya viruddha.m na "slaaghadhva.m nacaan.rta.m kathayata|


he yuvaana.h, yuuyamapi praaciinalokaanaa.m va"syaa bhavata sarvve ca sarvve.saa.m va"siibhuuya namrataabhara.nena bhuu.sitaa bhavata, yata.h,aatmaabhimaanilokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्