Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 yii"su.h pratyuvaaca, yuvaabhyaa.m yad yaacyate, tanna budhyate, aha.m yena ka.msena paasyaami yuvaabhyaa.m ki.m tena paatu.m "sakyate? aha nca yena majjenena majji.sye, yuvaabhyaa.m ki.m tena majjayitu.m "sakyate? te jagadu.h "sakyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यीशुः प्रत्युवाच, युवाभ्यां यद् याच्यते, तन्न बुध्यते, अहं येन कंसेन पास्यामि युवाभ्यां किं तेन पातुं शक्यते? अहञ्च येन मज्जेनेन मज्जिष्ये, युवाभ्यां किं तेन मज्जयितुं शक्यते? ते जगदुः शक्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যীশুঃ প্ৰত্যুৱাচ, যুৱাভ্যাং যদ্ যাচ্যতে, তন্ন বুধ্যতে, অহং যেন কংসেন পাস্যামি যুৱাভ্যাং কিং তেন পাতুং শক্যতে? অহঞ্চ যেন মজ্জেনেন মজ্জিষ্যে, যুৱাভ্যাং কিং তেন মজ্জযিতুং শক্যতে? তে জগদুঃ শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যীশুঃ প্রত্যুৱাচ, যুৱাভ্যাং যদ্ যাচ্যতে, তন্ন বুধ্যতে, অহং যেন কংসেন পাস্যামি যুৱাভ্যাং কিং তেন পাতুং শক্যতে? অহঞ্চ যেন মজ্জেনেন মজ্জিষ্যে, যুৱাভ্যাং কিং তেন মজ্জযিতুং শক্যতে? তে জগদুঃ শক্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယီၑုး ပြတျုဝါစ, ယုဝါဘျာံ ယဒ် ယာစျတေ, တန္န ဗုဓျတေ, အဟံ ယေန ကံသေန ပါသျာမိ ယုဝါဘျာံ ကိံ တေန ပါတုံ ၑကျတေ? အဟဉ္စ ယေန မဇ္ဇေနေန မဇ္ဇိၐျေ, ယုဝါဘျာံ ကိံ တေန မဇ္ဇယိတုံ ၑကျတေ? တေ ဇဂဒုး ၑကျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yIzuH pratyuvAca, yuvAbhyAM yad yAcyatE, tanna budhyatE, ahaM yEna kaMsEna pAsyAmi yuvAbhyAM kiM tEna pAtuM zakyatE? ahanjca yEna majjEnEna majjiSyE, yuvAbhyAM kiM tEna majjayituM zakyatE? tE jagaduH zakyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:22
17 अन्तरसन्दर्भाः  

tata.h pitara uditavaan, yadyapi tvayaa sama.m marttavya.m, tathaapi kadaapi tvaa.m na naa"ngiikari.syaami; tathaiva sarvve "si.syaa"scocu.h|


tata.h sa ki ncidduura.m gatvaadhomukha.h patan praarthayaa ncakre, he matpitaryadi bhavitu.m "saknoti, tarhi ka.mso.aya.m matto duura.m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|


sa dvitiiyavaara.m praarthayaa ncakre, he mattaata, na piite yadi ka.msamida.m matto duura.m yaatu.m na "saknoti, tarhi tvadicchaavad bhavatu|


kintu bhavi.syadvaadinaa.m vaakyaanaa.m sa.msiddhaye sarvvametadabhuut|tadaa sarvve "si.syaasta.m vihaaya palaayanta|


aparamuditavaan he pita rhe pita.h sarvve.m tvayaa saadhya.m, tato hetorima.m ka.msa.m matto duuriikuru, kintu tan mamecchaato na tavecchaato bhavatu|


kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


he pita ryadi bhavaan sammanyate tarhi ka.msamena.m mamaantikaad duuraya kintu madicchaanuruupa.m na tvadicchaanuruupa.m bhavatu|


tato yii"su.h pitaram avadat, kha"nga.m ko.se sthaapaya mama pitaa mahya.m paatu.m ya.m ka.msam adadaat tenaaha.m ki.m na paasyaami?


tata aatmaapi svayam asmaaka.m durbbalataayaa.h sahaayatva.m karoti; yata.h ki.m praarthitavya.m tad boddhu.m vaya.m na "saknuma.h, kintvaspa.s.tairaarttaraavairaatmaa svayam asmannimitta.m nivedayati|


yuuya.m praarthayadhve kintu na labhadhve yato heto.h svasukhabhoge.su vyayaartha.m ku praarthayadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्