Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 tadaa yii"sustaa.m proktavaan, tva.m ki.m yaacase? tata.h saa babhaa.se, bhavato raajatve mamaanayo.h sutayoreka.m bhavaddak.si.napaar"sve dvitiiya.m vaamapaar"sva upave.s.tum aaj naapayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 तदा यीशुस्तां प्रोक्तवान्, त्वं किं याचसे? ततः सा बभाषे, भवतो राजत्वे ममानयोः सुतयोरेकं भवद्दक्षिणपार्श्वे द्वितीयं वामपार्श्व उपवेष्टुम् आज्ञापयतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 তদা যীশুস্তাং প্ৰোক্তৱান্, ৎৱং কিং যাচসে? ততঃ সা বভাষে, ভৱতো ৰাজৎৱে মমানযোঃ সুতযোৰেকং ভৱদ্দক্ষিণপাৰ্শ্ৱে দ্ৱিতীযং ৱামপাৰ্শ্ৱ উপৱেষ্টুম্ আজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 তদা যীশুস্তাং প্রোক্তৱান্, ৎৱং কিং যাচসে? ততঃ সা বভাষে, ভৱতো রাজৎৱে মমানযোঃ সুতযোরেকং ভৱদ্দক্ষিণপার্শ্ৱে দ্ৱিতীযং ৱামপার্শ্ৱ উপৱেষ্টুম্ আজ্ঞাপযতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တဒါ ယီၑုသ္တာံ ပြောက္တဝါန်, တွံ ကိံ ယာစသေ? တတး သာ ဗဘာၐေ, ဘဝတော ရာဇတွေ မမာနယေား သုတယောရေကံ ဘဝဒ္ဒက္ၐိဏပါရ္ၑွေ ဒွိတီယံ ဝါမပါရ္ၑွ ဥပဝေၐ္ဋုမ် အာဇ္ဉာပယတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tadA yIzustAM prOktavAn, tvaM kiM yAcasE? tataH sA babhASE, bhavatO rAjatvE mamAnayOH sutayOrEkaM bhavaddakSiNapArzvE dvitIyaM vAmapArzva upavESTum AjnjApayatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:21
24 अन्तरसन्दर्भाः  

tadaanii.m "si.syaa yii"so.h samiipamaagatya p.r.s.tavanta.h svargaraajye ka.h "sre.s.tha.h?


tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|


yii"su.h pratyuvaaca, yuvaabhyaa.m yad yaacyate, tanna budhyate, aha.m yena ka.msena paasyaami yuvaabhyaa.m ki.m tena paatu.m "sakyate? aha nca yena majjenena majji.sye, yuvaabhyaa.m ki.m tena majjayitu.m "sakyate? te jagadu.h "sakyate|


tadaanii.m yii"su.h sthagita.h san taavaahuuya bhaa.sitavaan, yuvayo.h k.rte mayaa ki.m karttarvya.m? yuvaa.m ki.m kaamayethe?


tato yii"sustamavadat tvayaa ki.m praarthyate? tubhyamaha.m ki.m kari.syaamii? tadaa sondhastamuvaaca, he guro madiiyaa d.r.s.tirbhavet|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


tasmin "subhadine herodiyaayaa.h kanyaa sametya te.saa.m samak.sa.m sa.mn.rtya herodastena sahopavi.s.taanaa nca to.samajiijanat tataa n.rpa.h kanyaamaaha sma matto yad yaacase tadeva tubhya.m daasye|


tata.h sa tasyaantikam aagamat, tadaa sa ta.m papraccha, tva.m kimicchasi? tvadarthamaha.m ki.m kari.syaami? sa uktavaan, he prabho.aha.m dra.s.tu.m labhai|


atha sa yiruu"saalama.h samiipa upaati.s.thad ii"svararaajatvasyaanu.s.thaana.m tadaiva bhavi.syatiiti lokairanvabhuuyata, tasmaat sa "srot.rbhya.h punard.r.s.taantakathaam utthaapya kathayaamaasa|


apara.m te.saa.m ko jana.h "sre.s.thatvena ga.nayi.syate, atraarthe te.saa.m vivaadobhavat|


yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|


pa"scaat te sarvve militvaa tam ap.rcchan he prabho bhavaan kimidaanii.m punarapi raajyam israayeliiyalokaanaa.m kare.su samarpayi.syati?


apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|


apara.m tebhyo da.n.dadaanaaj naa vaa kena kari.syate? yo.asmannimitta.m praa.naan tyaktavaan kevala.m tanna kintu m.rtaga.namadhyaad utthitavaan, api ce"svarasya dak.si.ne paar"sve ti.s.than adyaapyasmaaka.m nimitta.m praarthata evambhuuto ya.h khrii.s.ta.h ki.m tena?


yadi yuuya.m khrii.s.tena saarddham utthaapitaa abhavata tarhi yasmin sthaane khrii.s.ta ii"svarasya dak.si.napaar"sve upavi.s.ta aaste tasyorddhvasthaanasya vi.sayaan ce.s.tadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्