Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 vaya.m k.rtsna.m dina.m taapakle"sau so.dhavanta.h, kintu pa"scaataayaa se janaa da.n.dadvayamaatra.m pari"sraantavantaste.asmaabhi.h samaanaa.m"saa.h k.rtaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 वयं कृत्स्नं दिनं तापक्लेशौ सोढवन्तः, किन्तु पश्चाताया से जना दण्डद्वयमात्रं परिश्रान्तवन्तस्तेऽस्माभिः समानांशाः कृताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱযং কৃৎস্নং দিনং তাপক্লেশৌ সোঢৱন্তঃ, কিন্তু পশ্চাতাযা সে জনা দণ্ডদ্ৱযমাত্ৰং পৰিশ্ৰান্তৱন্তস্তেঽস্মাভিঃ সমানাংশাঃ কৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱযং কৃৎস্নং দিনং তাপক্লেশৌ সোঢৱন্তঃ, কিন্তু পশ্চাতাযা সে জনা দণ্ডদ্ৱযমাত্রং পরিশ্রান্তৱন্তস্তেঽস্মাভিঃ সমানাংশাঃ কৃতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝယံ ကၖတ္သ္နံ ဒိနံ တာပက္လေၑော် သောဎဝန္တး, ကိန္တု ပၑ္စာတာယာ သေ ဇနာ ဒဏ္ဍဒွယမာတြံ ပရိၑြာန္တဝန္တသ္တေ'သ္မာဘိး သမာနာံၑား ကၖတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vayaM kRtsnaM dinaM tApaklEzau sOPhavantaH, kintu pazcAtAyA sE janA daNPadvayamAtraM parizrAntavantastE'smAbhiH samAnAMzAH kRtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:12
20 अन्तरसन्दर्भाः  

tataste ta.m g.rhiitvaa tena k.setrapatinaa saaka.m vaagyuddha.m kurvvanta.h kathayaamaasu.h,


apara.m dak.si.nato vaayau vaati sati vadatha nidaagho bhavi.syati tata.h sopi jaayate|


tarhi kutraatma"slaaghaa? saa duuriik.rtaa; kayaa vyavasthayaa? ki.m kriyaaruupavyavasthayaa? ittha.m nahi kintu tat kevalavi"svaasaruupayaa vyavasthayaiva bhavati|


yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu.nyiikari.syati|


vayamadyaapi k.sudhaarttaast.r.s.naarttaa vastrahiinaastaa.ditaa aa"sramarahitaa"sca santa.h


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


yata.h sataapena suuryye.noditya t.r.na.m "so.syate tatpu.spa nca bhra"syati tena tasya ruupasya saundaryya.m na"syati tadvad dhaniloko.api sviiyamuu.dhatayaa mlaasyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्