Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 20:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 svargaraajyam etaad.r"saa kenacid g.rhasyena sama.m, yo.atiprabhaate nijadraak.saak.setre k.r.sakaan niyoktu.m gatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 স্ৱৰ্গৰাজ্যম্ এতাদৃশা কেনচিদ্ গৃহস্যেন সমং, যোঽতিপ্ৰভাতে নিজদ্ৰাক্ষাক্ষেত্ৰে কৃষকান্ নিযোক্তুং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 স্ৱর্গরাজ্যম্ এতাদৃশা কেনচিদ্ গৃহস্যেন সমং, যোঽতিপ্রভাতে নিজদ্রাক্ষাক্ষেত্রে কৃষকান্ নিযোক্তুং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 သွရ္ဂရာဇျမ် ဧတာဒၖၑာ ကေနစိဒ် ဂၖဟသျေန သမံ, ယော'တိပြဘာတေ နိဇဒြာက္ၐာက္ၐေတြေ ကၖၐကာန် နိယောက္တုံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:1
22 अन्तरसन्दर्भाः  

anantara.m soparaamekaa.m d.r.s.taantakathaamupasthaapya tebhya.h kathayaamaasa; svargiiyaraajya.m taad.r"sena kenacid g.rhasthenopamiiyate, yena sviiyak.setre pra"sastabiijaanyaupyanta|


anantara.m soparaamekaa.m d.r.s.taantakathaamutthaapya tebhya.h kathitavaan ka"scinmanuja.h sar.sapabiijameka.m niitvaa svak.setra uvaapa|


punarapi sa upamaakathaamekaa.m tebhya.h kathayaa ncakaara; kaacana yo.sit yat ki.nvamaadaaya dro.natrayamitagodhuumacuur.naanaa.m madhye sarvve.saa.m mi"sriibhavanaparyyanta.m samaacchaadya nidhattavatii, tatki.nvamiva svargaraajya.m|


puna"sca samudro nik.sipta.h sarvvaprakaaramiinasa.mgraahyaanaaya_iva svargaraajya.m|


pa"scaat tai.h saaka.m dinaikabh.rti.m mudraacaturthaa.m"sa.m niruupya taan draak.saak.setra.m prerayaamaasa|


kasyacijjanasya dvau sutaavaastaa.m sa ekasya sutasya samiipa.m gatvaa jagaada, he suta, tvamadya mama draak.saak.setre karmma kartu.m vraja|


svargiiyaraajyam etaad.r"sasya n.rpate.h sama.m, yo nija putra.m vivaahayan sarvvaan nimantritaan aanetu.m daaseyaan prahitavaan,


he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


yaa da"sa kanyaa.h pradiipaan g.rhlatyo vara.m saak.saat karttu.m bahiritaa.h, taabhistadaa svargiiyaraajyasya saad.r"sya.m bhavi.syati|


apara.m sa etaad.r"sa.h kasyacit pu.msastulya.h, yo duurade"sa.m prati yaatraakaale nijadaasaan aahuuya te.saa.m svasvasaamarthyaanuruupam


manaa.msi paraavarttayata, svargiiyaraajatva.m samiipamaagatam|


yadvat ka"scit pumaan svanive"sanaad duurade"sa.m prati yaatraakara.nakaale daase.su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma.ni niyojayati; apara.m dauvaarika.m jaagaritu.m samaadi"sya yaati, tadvan naraputra.h|


aha.m satyadraak.saalataasvaruupo mama pitaa tuudyaanaparicaarakasvaruupa nca|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्