Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 apara.m taan baitlehama.m prahiitya gaditavaan, yuuya.m yaata, yatnaat ta.m "si"sum anvi.sya tadudde"se praapte mahya.m vaarttaa.m daasyatha, tato mayaapi gatvaa sa pra.na.msyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरं तान् बैत्लेहमं प्रहीत्य गदितवान्, यूयं यात, यत्नात् तं शिशुम् अन्विष्य तदुद्देशे प्राप्ते मह्यं वार्त्तां दास्यथ, ततो मयापि गत्वा स प्रणंस्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰং তান্ বৈৎলেহমং প্ৰহীত্য গদিতৱান্, যূযং যাত, যত্নাৎ তং শিশুম্ অন্ৱিষ্য তদুদ্দেশে প্ৰাপ্তে মহ্যং ৱাৰ্ত্তাং দাস্যথ, ততো মযাপি গৎৱা স প্ৰণংস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরং তান্ বৈৎলেহমং প্রহীত্য গদিতৱান্, যূযং যাত, যত্নাৎ তং শিশুম্ অন্ৱিষ্য তদুদ্দেশে প্রাপ্তে মহ্যং ৱার্ত্তাং দাস্যথ, ততো মযাপি গৎৱা স প্রণংস্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရံ တာန် ဗဲတ္လေဟမံ ပြဟီတျ ဂဒိတဝါန်, ယူယံ ယာတ, ယတ္နာတ် တံ ၑိၑုမ် အနွိၐျ တဒုဒ္ဒေၑေ ပြာပ္တေ မဟျံ ဝါရ္တ္တာံ ဒါသျထ, တတော မယာပိ ဂတွာ သ ပြဏံသျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparaM tAn baitlEhamaM prahItya gaditavAn, yUyaM yAta, yatnAt taM zizum anviSya taduddEzE prAptE mahyaM vArttAM dAsyatha, tatO mayApi gatvA sa praNaMsyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:8
20 अन्तरसन्दर्भाः  

anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,


tadaanii.m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d.r.s.taabhavat , tad vini"scayaamaasa|


tadaanii.m raaj na etaad.r"siim aaj naa.m praapya te pratasthire, tata.h puurvvarsyaa.m di"si sthitaistai ryaa taarakaa d.r.s.taa saa taarakaa te.saamagre gatvaa yatra sthaane "si"suuraaste, tasya sthaanasyopari sthagitaa tasyau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्