Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 sarvvaabhyo raajadhaaniibhyo yihuudiiyasya niiv.rta.h| he yiihuudiiyade"sasye baitleham tva.m na caavaraa|israayeliiyalokaan me yato ya.h paalayi.syati| taad.rgeko mahaaraajastvanmadhya udbhavi.syatii||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 सर्व्वाभ्यो राजधानीभ्यो यिहूदीयस्य नीवृतः। हे यीहूदीयदेशस्ये बैत्लेहम् त्वं न चावरा। इस्रायेलीयलोकान् मे यतो यः पालयिष्यति। तादृगेको महाराजस्त्वन्मध्य उद्भविष्यती॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সৰ্ৱ্ৱাভ্যো ৰাজধানীভ্যো যিহূদীযস্য নীৱৃতঃ| হে যীহূদীযদেশস্যে বৈৎলেহম্ ৎৱং ন চাৱৰা| ইস্ৰাযেলীযলোকান্ মে যতো যঃ পালযিষ্যতি| তাদৃগেকো মহাৰাজস্ত্ৱন্মধ্য উদ্ভৱিষ্যতী||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সর্ৱ্ৱাভ্যো রাজধানীভ্যো যিহূদীযস্য নীৱৃতঃ| হে যীহূদীযদেশস্যে বৈৎলেহম্ ৎৱং ন চাৱরা| ইস্রাযেলীযলোকান্ মে যতো যঃ পালযিষ্যতি| তাদৃগেকো মহারাজস্ত্ৱন্মধ্য উদ্ভৱিষ্যতী||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သရွွာဘျော ရာဇဓာနီဘျော ယိဟူဒီယသျ နီဝၖတး၊ ဟေ ယီဟူဒီယဒေၑသျေ ဗဲတ္လေဟမ် တွံ န စာဝရာ၊ ဣသြာယေလီယလောကာန် မေ ယတော ယး ပါလယိၐျတိ၊ တာဒၖဂေကော မဟာရာဇသ္တွန္မဓျ ဥဒ္ဘဝိၐျတီ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sarvvAbhyO rAjadhAnIbhyO yihUdIyasya nIvRtaH| hE yIhUdIyadEzasyE baitlEham tvaM na cAvarA|isrAyElIyalOkAn mE yatO yaH pAlayiSyati| tAdRgEkO mahArAjastvanmadhya udbhaviSyatI||

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:6
24 अन्तरसन्दर्भाः  

anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,


yii"suste.saa.m samiipamaagatya vyaah.rtavaan, svargamedinyo.h sarvvaadhipatitvabhaaro mayyarpita aaste|


tata.h sa dvitiiyavaara.m p.r.s.tavaan he yuunasa.h putra "simon tva.m ki.m mayi priiyase? tata.h sa uktavaan satya.m prabho tvayi priiye.aha.m tad bhavaan jaanaati; tadaa yii"surakathayata tarhi mama me.saga.na.m paalaya|


sobhi.siktto daayuudo va.m"se daayuudo janmasthaane baitlehami pattane jani.syate dharmmagranthe kimittha.m likhita.m naasti?


sarvvaa.ni tasya cara.nayoradho nihitavaan yaa samitistasya "sariira.m sarvvatra sarvve.saa.m puurayitu.h puuraka nca bhavati ta.m tasyaa muurddhaana.m k.rtvaa


sa eva samitiruupaayaastano rmuurddhaa ki nca sarvvavi.saye sa yad agriyo bhavet tadartha.m sa eva m.rtaanaa.m madhyaat prathamata utthito.agra"sca|


vastutastu ya.m va.m"samadhi muusaa yaajakatvasyaikaa.m kathaamapi na kathitavaan tasmin yihuudaava.m"se.asmaaka.m prabhu rjanma g.rhiitavaan iti suspa.s.ta.m|


anantara.m saptaduutena tuuryyaa.m vaaditaayaa.m svarga uccai.h svarairvaagiya.m kiirttitaa, raajatva.m jagato yadyad raajya.m tadadhunaabhavat| asmatprabhostadiiyaabhi.siktasya taarakasya ca| tena caanantakaaliiya.m raajatva.m prakari.syate||


pit.rto mayaa yadvat kart.rtva.m labdha.m tadvat so .api lauhada.n.dena taan caarayi.syati tena m.rdbhaajanaaniiva te cuur.naa bhavi.syanti|


yata.h si.mhaasanaadhi.s.thaanakaarii me.sa"saavakastaan caarayi.syati, am.rtatoyaanaa.m prasrava.naanaa.m sannidhi.m taan gamayi.syati ca, ii"svaro.api te.saa.m nayanabhya.h sarvvama"sru pramaark.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्