Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 sarvvaan pradhaanayaajakaan adhyaapakaa.m"sca samaahuuyaaniiya papraccha, khrii.s.ta.h kutra jani.syate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 सर्व्वान् प्रधानयाजकान् अध्यापकांश्च समाहूयानीय पप्रच्छ, ख्रीष्टः कुत्र जनिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সৰ্ৱ্ৱান্ প্ৰধানযাজকান্ অধ্যাপকাংশ্চ সমাহূযানীয পপ্ৰচ্ছ, খ্ৰীষ্টঃ কুত্ৰ জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সর্ৱ্ৱান্ প্রধানযাজকান্ অধ্যাপকাংশ্চ সমাহূযানীয পপ্রচ্ছ, খ্রীষ্টঃ কুত্র জনিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သရွွာန် ပြဓာနယာဇကာန် အဓျာပကာံၑ္စ သမာဟူယာနီယ ပပြစ္ဆ, ခြီၐ္ဋး ကုတြ ဇနိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sarvvAn pradhAnayAjakAn adhyApakAMzca samAhUyAnIya papraccha, khrISTaH kutra janiSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:4
30 अन्तरसन्दर्भाः  

tadaanii.m sa kathitavaan, nijabhaa.n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g.rhastha.h sa iva svargaraajyamadhi "sik.sitaa.h svarva upade.s.taara.h|


tadaa herod raajaa kathaametaa.m ni"samya yiruu"saalamnagarasthitai.h sarvvamaanavai.h saarddham udvijya


tadaa te kathayaamaasu.h, yihuudiiyade"sasya baitlehami nagare, yato bhavi.syadvaadinaa ittha.m likhitamaaste,


yadaa pradhaanayaajakaa adhyaapakaa"sca tena k.rtaanyetaani citrakarmmaa.ni dad.r"su.h, jaya jaya daayuuda.h santaana, mandire baalakaanaam etaad.r"sam uccadhvani.m "su"sruvu"sca, tadaa mahaakruddhaa babhuuva.h,


anantara.m mandira.m pravi"syopade"sanasamaye tatsamiipa.m pradhaanayaajakaa.h praaciinalokaa"scaagatya papracchu.h, tvayaa kena saamarthyanaitaani karmmaa.ni kriyante? kena vaa tubhyametaani saamarthyaani dattaani?


tata.h para.m pradhaanayaajakaadhyaapakapraa nca.h kiyaphaanaamno mahaayaajakasyaa.t.taalikaayaa.m militvaa


etatkathaakathanakaale dvaada"sa"si.syaa.naameko yihuudaanaamako mukhyayaajakalokapraaciinai.h prahitaan asidhaariya.s.tidhaari.no manujaan g.rhiitvaa tatsamiipamupatasthau|


prabhaate jaate pradhaanayaajakalokapraaciinaa yii"su.m hantu.m tatpratikuula.m mantrayitvaa


yasmaat sa upaadhyaayaa iva taan nopadide"sa kintu samarthapuru.sa_iva samupadide"sa|


manu.syaputre.naava"sya.m bahavo yaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sa nindita.h san ghaatayi.syate t.rtiiyadine utthaasyati ca, yii"su.h "si.syaanupade.s.tumaarabhya kathaamimaa.m spa.s.tamaaca.s.ta|


sosmaaka.m viruddha.m d.r.s.taantamima.m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta.m dhartu.m vavaa nchu.h kintu lokebhyo bibhyu.h|


atha pradhaanayaajakaa adhyaapakaa"sca protti.s.thanta.h saahasena tamapavaditu.m praarebhire|


tadaa sa yihuudaa.h sainyaga.na.m pradhaanayaajakaanaa.m phiruu"sinaa nca padaatiga.na nca g.rhiitvaa pradiipaan ulkaan astraa.ni caadaaya tasmin sthaana upasthitavaan|


yii"su.h pratyaktavaan tvamisraayelo gururbhuutvaapi kimetaa.m kathaa.m na vetsi?


tata.h para.m lokaastasmin ittha.m vivadante phiruu"sina.h pradhaanayaajakaa nceti "srutavantasta.m dh.rtvaa netu.m padaatiga.na.m pre.sayaamaasu.h|


tadaa adhyaapakaa.h phiruu"sina nca vyabhicaarakarmma.ni dh.rta.m striyamekaam aaniya sarvve.saa.m madhye sthaapayitvaa vyaaharan


tata.h parasparam ati"sayakolaahale samupasthite phiruu"sinaa.m pak.siiyaa.h sabhaasthaa adhyaapakaa.h pratipak.saa utti.s.thanto .akathayan, etasya maanavasya kamapi do.sa.m na pa"syaama.h; yadi ka"scid aatmaa vaa ka"scid duuta ena.m pratyaadi"sat tarhi vayam ii"svarasya praatikuulyena na yotsyaama.h|


pare.ahani adhipataya.h praaciinaa adhyaapakaa"sca haanananaamaa mahaayaajaka.h


te lokaanaa.m lokapraaciinaanaam adhyaapakaanaa nca prav.rtti.m janayitvaa stiphaanasya sannidhim aagatya ta.m dh.rtvaa mahaasabhaamadhyam aanayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्