Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 tena ta.m naasaratiiya.m kathayi.syanti, yadetadvaakya.m bhavi.syadvaadibhiruktta.m tat saphalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तेन तं नासरतीयं कथयिष्यन्ति, यदेतद्वाक्यं भविष्यद्वादिभिरुक्त्तं तत् सफलमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তেন তং নাসৰতীযং কথযিষ্যন্তি, যদেতদ্ৱাক্যং ভৱিষ্যদ্ৱাদিভিৰুক্ত্তং তৎ সফলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তেন তং নাসরতীযং কথযিষ্যন্তি, যদেতদ্ৱাক্যং ভৱিষ্যদ্ৱাদিভিরুক্ত্তং তৎ সফলমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တေန တံ နာသရတီယံ ကထယိၐျန္တိ, ယဒေတဒွါကျံ ဘဝိၐျဒွါဒိဘိရုက္တ္တံ တတ် သဖလမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:23
20 अन्तरसन्दर्भाः  

ittha.m sati, pa"sya garbhavatii kanyaa tanaya.m prasavi.syate| immaanuuyel tadiiya nca naamadheya.m bhavi.syati|| immaanuuyel asmaaka.m sa"ngii"svara_ityartha.h|


tatra loko.h kathayaamaasu.h, e.sa gaaliilprade"siiya-naasaratiiya-bhavi.syadvaadii yii"su.h|


tadaa tasmin bahirdvaara.m gate .anyaa daasii ta.m niriik.sya tatratyajanaanavadat, ayamapi naasaratiiyayii"sunaa saarddham aasiit|


bho naasaratiiya yii"so tvamasmaan tyaja, tvayaa sahaasmaaka.m ka.h sambandha.h? tva.m kimasmaan naa"sayitu.m samaagata.h? tvamii"svarasya pavitraloka ityaha.m jaanaami|


apara nca tasminneva kaale gaaliilprade"sasya naasaradgraamaad yii"suraagatya yohanaa yarddananadyaa.m majjito.abhuut|


apara nca tasyaa garbbhasya .sa.s.the maase jaate gaaliilprade"siiyanaasaratpure


naasaratiiyayii"suryaatiiti lokairukte sa uccairvaktumaarebhe,


ittha.m parame"svarasya vyavasthaanusaare.na sarvve.su karmmasu k.rte.su tau puna"sca gaaliilo naasaratnaamaka.m nijanagara.m pratasthaate|


te pratyavadan, naasaratiiya.m yii"su.m; tato yii"suravaadiid ahameva sa.h; tai.h saha vi"svaasaghaatii yihuudaa"scaati.s.that|


tato yii"su.h punarapi p.r.s.thavaan ka.m gave.sayatha? tataste pratyavadan naasaratiiya.m yii"su.m|


aparam e.sa yihuudiiyaanaa.m raajaa naasaratiiyayii"su.h, iti vij naapana.m likhitvaa piilaatastasya kru"sopari samayojayat|


ato he israayelva.m"siiyalokaa.h sarvve kathaayaametasyaam mano nidhaddhva.m naasaratiiyo yii"surii"svarasya manoniita.h pumaan etad ii"svarastatk.rtairaa"scaryyaadbhutakarmmabhi rlak.sa.nai"sca yu.smaaka.m saak.saadeva pratipaaditavaan iti yuuya.m jaaniitha|


e.sa mahaamaariisvaruupo naasaratiiyamatagraahisa.mghaatasya mukhyo bhuutvaa sarvvade"se.su sarvve.saa.m yihuudiiyaanaa.m raajadrohaacara.naprav.rtti.m janayatiityasmaabhi rni"scita.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्