Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 tadaanii.m yuu.saph utthaaya rajanyaa.m "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m prati pratasthe,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदानीं यूषफ् उत्थाय रजन्यां शिशुं तन्मातरञ्च गृहीत्वा मिसर्देशं प्रति प्रतस्थे,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদানীং যূষফ্ উত্থায ৰজন্যাং শিশুং তন্মাতৰঞ্চ গৃহীৎৱা মিসৰ্দেশং প্ৰতি প্ৰতস্থে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদানীং যূষফ্ উত্থায রজন্যাং শিশুং তন্মাতরঞ্চ গৃহীৎৱা মিসর্দেশং প্রতি প্রতস্থে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါနီံ ယူၐဖ် ဥတ္ထာယ ရဇနျာံ ၑိၑုံ တန္မာတရဉ္စ ဂၖဟီတွာ မိသရ္ဒေၑံ ပြတိ ပြတသ္ထေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadAnIM yUSaph utthAya rajanyAM zizuM tanmAtaranjca gRhItvA misardEzaM prati pratasthE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:14
6 अन्तरसन्दर्भाः  

anantara.m yuu.saph nidraato jaagarita utthaaya parame"svariiyaduutasya nide"saanusaare.na nijaa.m jaayaa.m jagraaha,


anantara.m te.su gatavatmu parame"svarasya duuto yuu.saphe svapne dar"sana.m datvaa jagaada, tvam utthaaya "si"su.m tanmaatara nca g.rhiitvaa misarde"sa.m palaayasva, apara.m yaavadaha.m tubhya.m vaarttaa.m na kathayi.syaami, taavat tatraiva nivasa, yato raajaa herod "si"su.m naa"sayitu.m m.rgayi.syate|


gatvaa ca herodo n.rpate rmara.naparyyanta.m tatra de"se nyuvaasa, tena misarde"saadaha.m putra.m svakiiya.m samupaahuuyam| yadetadvacanam ii"svare.na bhavi.syadvaadinaa kathita.m tat saphalamabhuut|


athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa.m tara"ngairaacchannaayaa.m vipat taan jagraasa|tasmaad yii"sorantika.m gatvaa he guro he guro praa.naa no yaantiiti gaditvaa ta.m jaagarayaambabhuuvu.h|tadaa sa utthaaya vaayu.m tara"ngaa.m"sca tarjayaamaasa tasmaadubhau niv.rtya sthirau babhuuvatu.h|


etatkaara.naad yihuudiiyaa madhyemandira.m maa.m dh.rtvaa hantum udyataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्