Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 etaa.m vaaca.m "srutvaa sa yuvaa sviiyabahusampatte rvi.sa.na.h san calitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 एतां वाचं श्रुत्वा स युवा स्वीयबहुसम्पत्ते र्विषणः सन् चलितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 এতাং ৱাচং শ্ৰুৎৱা স যুৱা স্ৱীযবহুসম্পত্তে ৰ্ৱিষণঃ সন্ চলিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 এতাং ৱাচং শ্রুৎৱা স যুৱা স্ৱীযবহুসম্পত্তে র্ৱিষণঃ সন্ চলিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဧတာံ ဝါစံ ၑြုတွာ သ ယုဝါ သွီယဗဟုသမ္ပတ္တေ ရွိၐဏး သန် စလိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 EtAM vAcaM zrutvA sa yuvA svIyabahusampattE rviSaNaH san calitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:22
17 अन्तरसन्दर्भाः  

apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati|


tato raajaa "su"soca, kintu bhojanaayopavi"sataa.m sa"nginaa.m svak.rta"sapathasya caanurodhaat tat pradaatuma aadide"sa|


maanu.so yadi sarvva.m jagat labhate nijapra.naan haarayati, tarhi tasya ko laabha.h? manujo nijapraa.naanaa.m vinimayena vaa ki.m daatu.m "saknoti?


tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


tadaa yii"su.h sva"si.syaan avadat, dhaninaa.m svargaraajyaprave"so mahaadu.skara iti yu.smaanaha.m tathya.m vadaami|


kopi manujo dvau prabhuu sevitu.m na "saknoti, yasmaad eka.m sa.mmanya tadanya.m na sammanyate, yadvaa ekatra mano nidhaaya tadanyam avamanyate; tathaa yuuyamapii"svara.m lak.smii ncetyubhe sevitu.m na "saknutha|


kintu tasya bahusampadvidyamaanatvaat sa imaa.m kathaamaakar.nya vi.sa.no du.hkhita"sca san jagaama|


tasmaat bhuupo.atidu.hkhita.h, tathaapi sva"sapathasya sahabhojinaa ncaanurodhaat tadana"ngiikarttu.m na "sakta.h|


kintvetaa.m kathaa.m "srutvaa sodhipati.h "su"soca, yatastasya bahudhanamaasiit|


yu.smaanaham atiyathaartha.m vadaami yuuya.m krandi.syatha vilapi.syatha ca, kintu jagato lokaa aanandi.syanti; yuuya.m "sokaakulaa bhavi.syatha kintu "sokaat para.m aanandayuktaa bhavi.syatha|


ve"syaagaamya"saucaacaarii devapuujaka iva ga.nyo lobhii caite.saa.m ko.si khrii.s.tasya raajye.arthata ii"svarasya raajye kamapyadhikaara.m na praapsyatiiti yu.smaabhi.h samyak j naayataa.m|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्