Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 sa yuvaa kathitavaan, aa baalyaad etaa.h paalayaami, idaanii.m ki.m nyuunamaaste?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 स युवा कथितवान्, आ बाल्याद् एताः पालयामि, इदानीं किं न्यूनमास्ते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স যুৱা কথিতৱান্, আ বাল্যাদ্ এতাঃ পালযামি, ইদানীং কিং ন্যূনমাস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স যুৱা কথিতৱান্, আ বাল্যাদ্ এতাঃ পালযামি, ইদানীং কিং ন্যূনমাস্তে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ ယုဝါ ကထိတဝါန်, အာ ဗာလျာဒ် ဧတား ပါလယာမိ, ဣဒါနီံ ကိံ နျူနမာသ္တေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa yuvA kathitavAn, A bAlyAd EtAH pAlayAmi, idAnIM kiM nyUnamAstE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:20
12 अन्तरसन्दर्भाः  

nijapitarau sa.mmanyasva, svasamiipavaasini svavat prema kuru|


tato yii"suravadat, yadi siddho bhavitu.m vaa nchasi, tarhi gatvaa nijasarvvasva.m vikriiya daridrebhyo vitara, tata.h svarge vitta.m lapsyase; aagaccha, matpa"scaadvarttii ca bhava|


tata.h sa pitara.m pratyuvaaca, pa"sya tava kaa ncidapyaaj naa.m na vila.mghya bahuun vatsaraan aha.m tvaa.m seve tathaapi mitrai.h saarddham utsava.m karttu.m kadaapi chaagamekamapi mahya.m naadadaa.h;


tadvadaha.m yu.smaan vadaami, ye.saa.m mana.hparaavarttanasya prayojana.m naasti, taad.r"saikona"satadhaarmmikakaara.naad ya aanandastasmaad ekasya mana.hparivarttina.h paapina.h kaara.naat svarge .adhikaanando jaayate|


tatastai.h puna.h puna.h p.r.s.ta utthaaya kathitavaan yu.smaaka.m madhye yo jano niraparaadhii saeva prathamam enaa.m paa.saa.nenaahantu|


apara.m puurvva.m vyavasthaayaam avidyamaanaayaam aham ajiiva.m tata.h param aaj naayaam upasthitaayaam paapam ajiivat tadaaham amriye|


ittha.m vaya.m yad vi"svaasena sapu.nyiibhavaamastadartha.m khrii.s.tasya samiipam asmaan netu.m vyavasthaagratho.asmaaka.m vinetaa babhuuva|


dharmmotsaahakaara.naat samiterupadravakaarii vyavasthaato labhye pu.nye caanindaniiya.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्