Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 aparam eka aagatya ta.m papraccha, he paramaguro, anantaayu.h praaptu.m mayaa ki.m ki.m satkarmma karttavya.m?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरम् एक आगत्य तं पप्रच्छ, हे परमगुरो, अनन्तायुः प्राप्तुं मया किं किं सत्कर्म्म कर्त्तव्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰম্ এক আগত্য তং পপ্ৰচ্ছ, হে পৰমগুৰো, অনন্তাযুঃ প্ৰাপ্তুং মযা কিং কিং সৎকৰ্ম্ম কৰ্ত্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরম্ এক আগত্য তং পপ্রচ্ছ, হে পরমগুরো, অনন্তাযুঃ প্রাপ্তুং মযা কিং কিং সৎকর্ম্ম কর্ত্তৱ্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရမ် ဧက အာဂတျ တံ ပပြစ္ဆ, ဟေ ပရမဂုရော, အနန္တာယုး ပြာပ္တုံ မယာ ကိံ ကိံ သတ္ကရ္မ္မ ကရ္တ္တဝျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparam Eka Agatya taM papraccha, hE paramagurO, anantAyuH prAptuM mayA kiM kiM satkarmma karttavyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:16
32 अन्तरसन्दर्भाः  

tata.h sa te.saa.m gaatre.su hasta.m datvaa tasmaat sthaanaat pratasthe|


tadaa sa taan d.r.sdvaa kathayaamaasa, tat maanu.saa.naama"sakya.m bhavati, kintvii"svarasya sarvva.m "sakyam|


anyacca ya.h ka"scit mama naamakaara.naat g.rha.m vaa bhraatara.m vaa bhaginii.m vaa pitara.m vaa maatara.m vaa jaayaa.m vaa baalaka.m vaa bhuumi.m parityajati, sa te.saa.m "satagu.na.m lapsyate, anantaayumo.adhikaaritva nca praapsyati|


pa"scaadamyananta"saasti.m kintu dhaarmmikaa anantaayu.sa.m bhoktu.m yaasyanti|


aha.m tebhyo.anantaayu rdadaami, te kadaapi na na.mk.syanti kopi mama karaat taan harttu.m na "sak.syati|


yo janeा nijapraa.naan priyaan jaanaati sa taan haarayi.syati kintu yeा jana ihaloke nijapraa.naan apriyaan jaanaati seाnantaayu.h praaptu.m taan rak.si.syati|


tasmaad ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


kintu mayaa datta.m paaniiya.m ya.h pivati sa puna.h kadaapi t.r.saartto na bhavi.syati| mayaa dattam ida.m toya.m tasyaanta.h prasrava.naruupa.m bhuutvaa anantaayuryaavat sro.syati|


dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


aha.m yu.smaan yathaarthatara.m vadaami yo jano mayi vi"svaasa.m karoti sonantaayu.h praapnoti|


tata.h "simon pitara.h pratyavocat he prabho kasyaabhyar.na.m gami.syaama.h?


pa"scaat sa tau bahiraaniiya p.r.s.tavaan he mahecchau paritraa.na.m praaptu.m mayaa ki.m karttavya.m?


vastutastu ye janaa dhairyya.m dh.rtvaa satkarmma kurvvanto mahimaa satkaaro.amaratva ncaitaani m.rgayante tebhyo.anantaayu rdaasyati|


tena m.rtyunaa yadvat paapasya raajatvam abhavat tadvad asmaaka.m prabhuyii"sukhrii.s.tadvaaraanantajiivanadaayipu.nyenaanugrahasya raajatva.m bhavati|


te.saa.m paapinaa.m madhye.aha.m prathama aasa.m kintu ye maanavaa anantajiivanapraaptyartha.m tasmin vi"svasi.syanti te.saa.m d.r.s.taante mayi prathame yii"sunaa khrii.s.tena svakiiyaa k.rtsnaa cirasahi.s.nutaa yat prakaa"syate tadarthamevaaham anukampaa.m praaptavaan|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


yathaa ca satya.m jiivana.m paapnuyustathaa paaratrikaam uttamasampada.m sa ncinvantveti tvayaadi"syantaa.m|


yii"sukhrii.s.tasya prerita ii"svarasya daasa.h paulo.aha.m saadhaara.navi"svaasaat mama prak.rta.m dharmmaputra.m tiita.m prati likhami|


ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|


sa jiivanasvaruupa.h prakaa"sata vaya nca ta.m d.r.s.tavantastamadhi saak.sya.m dadma"sca, ya"sca pitu.h sannidhaavavarttataasmaaka.m samiipe prakaa"sata ca tam anantajiivanasvaruupa.m vaya.m yu.smaan j naapayaama.h|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


ii"svarasya premnaa svaan rak.sata, anantajiivanaaya caasmaaka.m prabho ryii"sukhrii.s.tasya k.rpaa.m pratiik.sadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्