Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 vighnaat jagata.h santaapo bhavi.syati, vighno.ava"sya.m janayi.syate, kintu yena manujena vighno jani.syate tasyaiva santaapo bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 विघ्नात् जगतः सन्तापो भविष्यति, विघ्नोऽवश्यं जनयिष्यते, किन्तु येन मनुजेन विघ्नो जनिष्यते तस्यैव सन्तापो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ৱিঘ্নাৎ জগতঃ সন্তাপো ভৱিষ্যতি, ৱিঘ্নোঽৱশ্যং জনযিষ্যতে, কিন্তু যেন মনুজেন ৱিঘ্নো জনিষ্যতে তস্যৈৱ সন্তাপো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ৱিঘ্নাৎ জগতঃ সন্তাপো ভৱিষ্যতি, ৱিঘ্নোঽৱশ্যং জনযিষ্যতে, কিন্তু যেন মনুজেন ৱিঘ্নো জনিষ্যতে তস্যৈৱ সন্তাপো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဝိဃ္နာတ် ဇဂတး သန္တာပေါ ဘဝိၐျတိ, ဝိဃ္နော'ဝၑျံ ဇနယိၐျတေ, ကိန္တု ယေန မနုဇေန ဝိဃ္နော ဇနိၐျတေ တသျဲဝ သန္တာပေါ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:7
30 अन्तरसन्दर्भाः  

kintu sa vadana.m paraavartya pitara.m jagaada, he vighnakaarin, matsammukhaad duuriibhava, tva.m maa.m baadhase, ii"svariiyakaaryyaat maanu.siiyakaaryya.m tubhya.m rocate|


manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


kintu yuuya.m ra.nasya vaarttaa.m ra.naa.dambara nca "srutvaa maa vyaakulaa bhavata, gha.tanaa etaa ava"syammaavinya.h; kintvaapaatato na yugaanto bhavi.syati|


ita.h para.m yii"su.h "si.syaan uvaaca, vighnairava"syam aagantavya.m kintu vighnaa yena gha.ti.syante tasya durgati rbhavi.syati|


yaavanti dinaani jagatyasmin tai.h sahaahamaasa.m taavanti dinaani taan tava naamnaaha.m rak.sitavaan; yaallokaan mahyam adadaastaan sarvvaan ahamarak.sa.m, te.saa.m madhye kevala.m vinaa"sapaatra.m haarita.m tena dharmmapustakasya vacana.m pratyak.sa.m bhavati|


he bhraat.rga.na yii"sudhaari.naa.m lokaanaa.m pathadar"sako yo yihuudaastasmin daayuudaa pavitra aatmaa yaa.m kathaa.m kathayaamaasa tasyaa.h pratyak.siibhavanasyaava"syakatvam aasiit|


yato heto ryu.smanmadhye ye pariik.sitaaste yat prakaa"syante tadartha.m bhedai rbhavitavyameva|


yaavanto lokaa yugadhaari.no daasaa.h santi te svasvasvaamina.m puur.nasamaadarayogya.m manyantaa.m no ced ii"svarasya naamna upade"sasya ca nindaa sambhavi.syati|


viniiti.m "sucitva.m g.rhi.niitva.m saujanya.m svaaminighna ncaadi"seyustathaa tvayaa kathyataa.m|


nirddo.sa nca vaakya.m prakaa"saya tena vipak.so yu.smaakam apavaadasya kimapi chidra.m na praapya trapi.syate|


yasmaad etadruupada.n.dapraaptaye puurvva.m likhitaa.h kecijjanaa asmaan upas.rptavanta.h, te .adhaarmmikalokaa asmaakam ii"svarasyaanugraha.m dhvajiik.rtya lampa.tataam aacaranti, advitiiyo .adhipati ryo .asmaaka.m prabhu ryii"sukhrii.s.tasta.m naa"ngiikurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्