Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 tadaa tasya prabhustamaahuuya jagaada, re du.s.ta daasa, tvayaa matsannidhau praarthite mayaa tava sarvvam.r.na.m tyakta.m;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा तस्य प्रभुस्तमाहूय जगाद, रे दुष्ट दास, त्वया मत्सन्निधौ प्रार्थिते मया तव सर्व्वमृणं त्यक्तं;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা তস্য প্ৰভুস্তমাহূয জগাদ, ৰে দুষ্ট দাস, ৎৱযা মৎসন্নিধৌ প্ৰাৰ্থিতে মযা তৱ সৰ্ৱ্ৱমৃণং ত্যক্তং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা তস্য প্রভুস্তমাহূয জগাদ, রে দুষ্ট দাস, ৎৱযা মৎসন্নিধৌ প্রার্থিতে মযা তৱ সর্ৱ্ৱমৃণং ত্যক্তং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ တသျ ပြဘုသ္တမာဟူယ ဇဂါဒ, ရေ ဒုၐ္ဋ ဒါသ, တွယာ မတ္သန္နိဓော် ပြာရ္ထိတေ မယာ တဝ သရွွမၖဏံ တျက္တံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA tasya prabhustamAhUya jagAda, rE duSTa dAsa, tvayA matsannidhau prArthitE mayA tava sarvvamRNaM tyaktaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:32
7 अन्तरसन्दर्भाः  

tadaanii.m daasasya prabhu.h sakaru.na.h san sakalar.na.m k.samitvaa ta.m tatyaaja|


tadaa tasya sahadaasaastasyaitaad.rg aacara.na.m vilokya prabho.h samiipa.m gatvaa sarvva.m v.rttaanta.m nivedayaamaasu.h|


yathaa caaha.m tvayi karu.naa.m k.rtavaan, tathaiva tvatsahadaase karu.naakara.na.m ki.m tava nocita.m?


tadaa tasya prabhu.h pratyavadat re du.s.taalasa daasa, yatraaha.m na vapaami, tatra chinadmi, yatra ca na kiraami, tatreva sa.mg.rhlaamiiti cedajaanaastarhi


tadaa sa jagaada, re du.s.tadaasa tava vaakyena tvaa.m do.si.na.m kari.syaami, yadaha.m naasthaapaya.m tadeva g.rhlaami, yadaha.m naavapa nca tadeva chinadmi, etaad.r"sa.h k.rpa.nohamiti yadi tva.m jaanaasi,


vyavasthaayaa.m yadyallikhati tad vyavasthaadhiinaan lokaan uddi"sya likhatiiti vaya.m jaaniima.h| tato manu.syamaatro niruttara.h san ii"svarasya saak.saad aparaadhii bhavati|


yo dayaa.m naacarati tasya vicaaro nirddayena kaari.syate, kintu dayaa vicaaram abhibhavi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्