Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 tadaa tasya sahadaasastatpaadayo.h patitvaa viniiya babhaa.se, tvayaa dhairyye k.rte mayaa sarvva.m pari"sodhi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 तदा तस्य सहदासस्तत्पादयोः पतित्वा विनीय बभाषे, त्वया धैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈৰ্য্যে কৃতে মযা সৰ্ৱ্ৱং পৰিশোধিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 তদা তস্য সহদাসস্তৎপাদযোঃ পতিৎৱা ৱিনীয বভাষে, ৎৱযা ধৈর্য্যে কৃতে মযা সর্ৱ্ৱং পরিশোধিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တဒါ တသျ သဟဒါသသ္တတ္ပာဒယေား ပတိတွာ ဝိနီယ ဗဘာၐေ, တွယာ ဓဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tadA tasya sahadAsastatpAdayOH patitvA vinIya babhASE, tvayA dhairyyE kRtE mayA sarvvaM parizOdhiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:29
8 अन्तरसन्दर्भाः  

tena sa daasastasya paadayo.h patan pra.namya kathitavaan , he prabho bhavataa ghairyye k.rte mayaa sarvva.m pari"sodhi.syate|


kintu tasmin daase bahi ryaate, tasya "sata.m mudraacaturthaa.m"saan yo dhaarayati, ta.m sahadaasa.m d.r.sdvaa tasya ka.n.tha.m ni.spii.dya gaditavaan, mama yat praapya.m tat pari"sodhaya|


tathaapi sa tat naa"nagiik.rtya yaavat sarvvam.r.na.m na pari"sodhitavaan taavat ta.m kaaraayaa.m sthaapayaamaasa|


yathaa caaha.m tvayi karu.naa.m k.rtavaan, tathaiva tvatsahadaase karu.naakara.na.m ki.m tava nocita.m?


vaya.m yathaa nijaaparaadhina.h k.samaamahe, tathaivaasmaakam aparaadhaan k.samasva|


asmaaka.m priya.h sahadaaso yu.smaaka.m k.rte ca khrii.s.tasya vi"svastaparicaarako ya ipaphraastad vaakya.m


mama yaa da"saakti taa.m tukhikanaamaa prabhau priyo mama bhraataa vi"svasaniiya.h paricaaraka.h sahadaasa"sca yu.smaan j naapayi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्