Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tena sa daasastasya paadayo.h patan pra.namya kathitavaan , he prabho bhavataa ghairyye k.rte mayaa sarvva.m pari"sodhi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तेन स दासस्तस्य पादयोः पतन् प्रणम्य कथितवान् , हे प्रभो भवता घैर्य्ये कृते मया सर्व्वं परिशोधिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তেন স দাসস্তস্য পাদযোঃ পতন্ প্ৰণম্য কথিতৱান্ , হে প্ৰভো ভৱতা ঘৈৰ্য্যে কৃতে মযা সৰ্ৱ্ৱং পৰিশোধিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তেন স দাসস্তস্য পাদযোঃ পতন্ প্রণম্য কথিতৱান্ , হে প্রভো ভৱতা ঘৈর্য্যে কৃতে মযা সর্ৱ্ৱং পরিশোধিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တေန သ ဒါသသ္တသျ ပါဒယေား ပတန် ပြဏမျ ကထိတဝါန် , ဟေ ပြဘော ဘဝတာ ဃဲရျျေ ကၖတေ မယာ သရွွံ ပရိၑောဓိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tEna sa dAsastasya pAdayOH patan praNamya kathitavAn , hE prabhO bhavatA ghairyyE kRtE mayA sarvvaM parizOdhiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:26
5 अन्तरसन्दर्भाः  

tadaa tasya sahadaasastatpaadayo.h patitvaa viniiya babhaa.se, tvayaa dhairyye k.rte mayaa sarvva.m pari"sodhi.syate|


tato gehamadhya pravi"sya tasya maatraa mariyamaa saaddha.m ta.m "si"su.m niriik.saya da.n.davad bhuutvaa pra.nemu.h, apara.m sve.saa.m ghanasampatti.m mocayitvaa suvar.na.m kunduru.m gandharama nca tasmai dar"saniiya.m dattavanta.h|


eka.h ku.s.thavaan aagatya ta.m pra.namya babhaa.se, he prabho, yadi bhavaan sa.mmanyate, tarhi maa.m niraamaya.m karttu.m "saknoti|


"simon pratyuvaaca, mayaa budhyate yasyaadhikam .r.na.m cak.same sa iti; tato yii"susta.m vyaajahaara, tva.m yathaartha.m vyacaaraya.h|


yatasta ii"svaradatta.m pu.nyam avij naaya svak.rtapu.nya.m sthaapayitum ce.s.tamaanaa ii"svaradattasya pu.nyasya nighnatva.m na sviikurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्