Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 aarabdhe tasmin ga.nane saarddhasahasramudraapuuritaanaa.m da"sasahasrapu.takaanaam eko.aghamar.nastatsamak.samaanaayi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 आरब्धे तस्मिन् गणने सार्द्धसहस्रमुद्रापूरितानां दशसहस्रपुटकानाम् एकोऽघमर्णस्तत्समक्षमानायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 আৰব্ধে তস্মিন্ গণনে সাৰ্দ্ধসহস্ৰমুদ্ৰাপূৰিতানাং দশসহস্ৰপুটকানাম্ একোঽঘমৰ্ণস্তৎসমক্ষমানাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 আরব্ধে তস্মিন্ গণনে সার্দ্ধসহস্রমুদ্রাপূরিতানাং দশসহস্রপুটকানাম্ একোঽঘমর্ণস্তৎসমক্ষমানাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အာရဗ္ဓေ တသ္မိန် ဂဏနေ သာရ္ဒ္ဓသဟသြမုဒြာပူရိတာနာံ ဒၑသဟသြပုဋကာနာမ် ဧကော'ဃမရ္ဏသ္တတ္သမက္ၐမာနာယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 ArabdhE tasmin gaNanE sArddhasahasramudrApUritAnAM dazasahasrapuTakAnAm EkO'ghamarNastatsamakSamAnAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:24
17 अन्तरसन्दर्भाः  

apara.m nijadaasai.h saha jiga.nayi.su.h ka"scid raajeva svargaraajaya.m|


tasya pari"sodhanaaya dravyaabhaavaat pari"sodhanaartha.m sa tadiiyabhaaryyaaputraadisarvvasva nca vikriiyataamiti tatprabhuraadide"sa|


ekasmin mudraa.naa.m pa nca po.talikaa.h anyasmi.m"sca dve po.talike aparasmi.m"sca po.talikaikaam ittha.m pratijana.m samarpya svaya.m pravaasa.m gatavaan|


anantara.m yo daasa.h pa nca po.talikaa.h labdhavaan, sa gatvaa vaa.nijya.m vidhaaya taa dvigu.niicakaara|


tadaanii.m ya.h pa nca po.talikaa.h praaptavaan sa taa dvigu.niik.rtamudraa aaniiya jagaada; he prabho, bhavataa mayi pa nca po.talikaa.h samarpitaa.h, pa"syatu, taa mayaa dvigu.niik.rtaa.h|


tato yena dve po.talike labdhe sopyaagatya jagaada, he prabho, bhavataa mayi dve po.talike samarpite, pa"syatu te mayaa dvigu.niik.rte|


anantara.m ya ekaa.m po.talikaa.m labdhavaan, sa etya kathitavaan, he prabho, tvaa.m ka.thinanara.m j naatavaan, tvayaa yatra nopta.m, tatraiva k.rtyate, yatra ca na kiir.na.m, tatraiva sa.mg.rhyate|


apara nca "siilohanaamna uccag.rhasya patanaad ye.a.s.taada"sajanaa m.rtaaste yiruu"saalami nivaasisarvvalokebhyo.adhikaaparaadhina.h ki.m yuuyamitya.m bodhadhve?


pa"scaat sa svaprabhorekaikam adhamar.nam aahuuya prathama.m papraccha, tvatto me prabhu.naa kati praapyam?


pa"scaadanyameka.m papraccha, tvatto me prabhu.naa kati praapyam? tata.h sovaadiid eka"sataa.dhakagodhuumaa.h; tadaa sa kathayaamaasa, tava patramaaniiya a"siiti.m likha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्