Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 yato yatra dvau trayo vaa mama naanni milanti, tatraivaaha.m te.saa.m madhye.asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যতো যত্ৰ দ্ৱৌ ত্ৰযো ৱা মম নান্নি মিলন্তি, তত্ৰৈৱাহং তেষাং মধ্যেঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যতো যত্র দ্ৱৌ ত্রযো ৱা মম নান্নি মিলন্তি, তত্রৈৱাহং তেষাং মধ্যেঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယတော ယတြ ဒွေါ် တြယော ဝါ မမ နာန္နိ မိလန္တိ, တတြဲဝါဟံ တေၐာံ မဓျေ'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yatO yatra dvau trayO vA mama nAnni milanti, tatraivAhaM tESAM madhyE'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:20
15 अन्तरसन्दर्भाः  

tadaanii.m pitarastatsamiipamaagatya kathitavaan he prabho, mama bhraataa mama yadyaparaadhyati, tarhi ta.m katik.rtva.h k.sami.sye?


pa"syata, jagadanta.m yaavat sadaaha.m yu.smaabhi.h saaka.m ti.s.thaami| iti|


tata.h para.m saptaahasya prathamadinasya sandhyaasamaye "si.syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste.saa.m madhyasthaane ti.s.than akathayad yu.smaaka.m kalyaa.na.m bhuuyaat|


aparam a.s.tame.ahni gate sati thomaasahita.h "si.syaga.na ekatra militvaa dvaara.m ruddhvaabhyantara aasiit, etarhi yii"suste.saa.m madhyasthaane ti.s.than akathayat, yu.smaaka.m ku"sala.m bhuuyaat|


yii"su.h pratyavaadiid yu.smaanaha.m yathaarthatara.m vadaami ibraahiimo janmana.h puurvvakaalamaarabhyaaha.m vidye|


asmatprabho ryii"sukhrii.s.tasya naamnaa yu.smaaka.m madiiyaatmana"sca milane jaate .asmatprabho ryii"sukhrii.s.tasya "sakte.h saahaayyena


paula.h silvaanastiimathiya"sca piturii"svarasya prabho ryii"sukhrii.s.tasya caa"sraya.m praaptaa thi.salaniikiiyasamiti.m prati patra.m likhanti| asmaaka.m taata ii"svara.h prabhu ryii"sukhrii.s.ta"sca yu.smaan pratyanugraha.m "saanti nca kriyaastaa.m|


priyaam aappiyaa.m sahasenaam aarkhippa.m philiimonasya g.rhe sthitaa.m samiti nca prati patra.m likhata.h|


iphi.sasthasamite rduuta.m prati tvam ida.m likha; yo dak.si.nakare.na sapta taaraa dhaarayati saptaanaa.m suvar.nadiipav.rk.saa.naa.m madhye gamanaagamane karoti ca tenedam ucyate|


anantara.m svargaad e.sa mahaaravo mayaa "sruta.h pa"syaaya.m maanavai.h saarddham ii"svarasyaavaasa.h, sa tai.h saarddha.m vatsyati te ca tasya prajaa bhavi.syanti, ii"svara"sca svaya.m te.saam ii"svaro bhuutvaa tai.h saarddha.m sthaasyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्