Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 yadyapi tava bhraataa tvayi kimapyaparaadhyati, tarhi gatvaa yuvayordvayo.h sthitayostasyaaparaadha.m ta.m j naapaya| tatra sa yadi tava vaakya.m "s.r.noti, tarhi tva.m svabhraatara.m praaptavaan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যদ্যপি তৱ ভ্ৰাতা ৎৱযি কিমপ্যপৰাধ্যতি, তৰ্হি গৎৱা যুৱযোৰ্দ্ৱযোঃ স্থিতযোস্তস্যাপৰাধং তং জ্ঞাপয| তত্ৰ স যদি তৱ ৱাক্যং শৃণোতি, তৰ্হি ৎৱং স্ৱভ্ৰাতৰং প্ৰাপ্তৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যদ্যপি তৱ ভ্রাতা ৎৱযি কিমপ্যপরাধ্যতি, তর্হি গৎৱা যুৱযোর্দ্ৱযোঃ স্থিতযোস্তস্যাপরাধং তং জ্ঞাপয| তত্র স যদি তৱ ৱাক্যং শৃণোতি, তর্হি ৎৱং স্ৱভ্রাতরং প্রাপ্তৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယဒျပိ တဝ ဘြာတာ တွယိ ကိမပျပရာဓျတိ, တရှိ ဂတွာ ယုဝယောရ္ဒွယေား သ္ထိတယောသ္တသျာပရာဓံ တံ ဇ္ဉာပယ၊ တတြ သ ယဒိ တဝ ဝါကျံ ၑၖဏောတိ, တရှိ တွံ သွဘြာတရံ ပြာပ္တဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yadyapi tava bhrAtA tvayi kimapyaparAdhyati, tarhi gatvA yuvayOrdvayOH sthitayOstasyAparAdhaM taM jnjApaya| tatra sa yadi tava vAkyaM zRNOti, tarhi tvaM svabhrAtaraM prAptavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:15
21 अन्तरसन्दर्भाः  

tadvad ete.saa.m k.sudrapraaeिnaam ekopi na"syatiiti yu.smaaka.m svargasthapitu rnaabhimatam|


tadaanii.m pitarastatsamiipamaagatya kathitavaan he prabho, mama bhraataa mama yadyaparaadhyati, tarhi ta.m katik.rtva.h k.sami.sye?


yadi yuuya.m svaanta.hkara.nai.h svasvasahajaanaam aparaadhaan na k.samadhve, tarhi mama svargasya.h pitaapi yu.smaan pratiittha.m kari.syati|


kukriyayaa paraajitaa na santa uttamakriyayaa kukriyaa.m paraajayata|


ityanena prakaare.na bhraat.r.naa.m viruddham aparaadhyadbhiste.saa.m durbbalaani manaa.msi vyaaghaatayadbhi"sca yu.smaabhi.h khrii.s.tasya vaipariityenaaparaadhyate|


yenaaparaaddha.m tasya k.rte ki.mvaa yasyaaparaaddha.m tasya k.rte mayaa patram alekhi tannahi kintu yu.smaanadhyasmaaka.m yatno yad ii"svarasya saak.saad yu.smatsamiipe prakaa"seta tadarthameva|


he bhraatara.h, yu.smaaka.m ka"scid yadi kasmi.m"scit paape patati tarhyaatmikabhaavayuktai ryu.smaabhistitik.saabhaava.m vidhaaya sa punarutthaapyataa.m yuuyamapi yathaa taad.rkpariik.saayaa.m na patatha tathaa saavadhaanaa bhavata|


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


etasmin vi.saye ko.apyatyaacaarii bhuutvaa svabhraatara.m na va ncayatu yato.asmaabhi.h puurvva.m yathokta.m pramaa.niik.rta nca tathaiva prabhuretaad.r"saanaa.m karmma.naa.m samucita.m phala.m daasyati|


yo jano bibhitsustam ekavaara.m dvirvvaa prabodhya duuriikuru,


he yo.sita.h, yuuyamapi nijasvaaminaa.m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्