Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 tata.h param adreravaroha.nakaale yii"sustaan ityaadide"sa, manujasutasya m.rtaanaa.m madhyaadutthaana.m yaavanna jaayate, taavat yu.smaabhiretaddar"sana.m kasmaicidapi na kathayitavya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः परम् अद्रेरवरोहणकाले यीशुस्तान् इत्यादिदेश, मनुजसुतस्य मृतानां मध्यादुत्थानं यावन्न जायते, तावत् युष्माभिरेतद्दर्शनं कस्मैचिदपि न कथयितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পৰম্ অদ্ৰেৰৱৰোহণকালে যীশুস্তান্ ইত্যাদিদেশ, মনুজসুতস্য মৃতানাং মধ্যাদুত্থানং যাৱন্ন জাযতে, তাৱৎ যুষ্মাভিৰেতদ্দৰ্শনং কস্মৈচিদপি ন কথযিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পরম্ অদ্রেরৱরোহণকালে যীশুস্তান্ ইত্যাদিদেশ, মনুজসুতস্য মৃতানাং মধ্যাদুত্থানং যাৱন্ন জাযতে, তাৱৎ যুষ্মাভিরেতদ্দর্শনং কস্মৈচিদপি ন কথযিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပရမ် အဒြေရဝရောဟဏကာလေ ယီၑုသ္တာန် ဣတျာဒိဒေၑ, မနုဇသုတသျ မၖတာနာံ မဓျာဒုတ္ထာနံ ယာဝန္န ဇာယတေ, တာဝတ် ယုၐ္မာဘိရေတဒ္ဒရ္ၑနံ ကသ္မဲစိဒပိ န ကထယိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH param adrEravarOhaNakAlE yIzustAn ityAdidEza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyatE, tAvat yuSmAbhirEtaddarzanaM kasmaicidapi na kathayitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:9
16 अन्तरसन्दर्भाः  

kintvaha.m yu.smaan vacmi, eliya etya gata.h, te tamaparicitya tasmin yatheccha.m vyavajahu.h; manujasutenaapi te.saamantike taad.rg du.hkha.m bhoktavya.m|


apara.m te.saa.m gaaliilprade"se bhrama.nakaale yii"sunaa te gaditaa.h, manujasuto janaanaa.m kare.su samarpayi.syate tai rhani.syate ca,


kintu t.rtiiye.ahi्na ma utthaapi.syate, tena te bh.r"sa.m du.hkhitaa babhuuva.h|


tadaanii.m netraa.nyunmiilya yii"su.m vinaa kamapi na dad.r"su.h|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


tato yii"susta.m jagaada, avadhehi kathaametaa.m ka"scidapi maa bruuhi, kintu yaajakasya sannidhi.m gatvaa svaatmaana.m dar"saya manujebhyo nijaniraamayatva.m pramaa.nayitu.m muusaaniruupita.m dravyam uts.rja ca|


tata.h sa taan gaa.dhamaadi"sad yuuya.m mama kathaa kasmaicidapi maa kathayata|


tatastasyaa.h pitarau vismaya.m gatau kintu sa taavaadide"sa gha.tanaayaa etasyaa.h kathaa.m kasmaicidapi maa kathayata.m|


iti "sabde jaate te yii"sumekaakina.m dad.r"su.h kintu te tadaanii.m tasya dar"sanasya vaacamekaamapi noktvaa mana.hsu sthaapayaamaasu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्