Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 17:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tena tadaasya.m tejasvi, tadaabhara.nam aalokavat paa.n.daramabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেন তদাস্যং তেজস্ৱি, তদাভৰণম্ আলোকৱৎ পাণ্ডৰমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেন তদাস্যং তেজস্ৱি, তদাভরণম্ আলোকৱৎ পাণ্ডরমভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေန တဒါသျံ တေဇသွိ, တဒါဘရဏမ် အာလောကဝတ် ပါဏ္ဍရမဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavat pANParamabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 17:2
17 अन्तरसन्दर्भाः  

anantara.m .sa.ddinebhya.h para.m yii"su.h pitara.m yaakuuba.m tatsahaja.m yohana nca g.rhlan uccaadre rviviktasthaanam aagatya te.saa.m samak.sa.m ruupamanyat dadhaara|


anyacca tena saaka.m sa.mlapantau muusaa eliya"sca tebhyo dar"sana.m dadatu.h|


tadvadana.m vidyudvat tejomaya.m vasana.m hima"subhra nca|


tatastasya paridheyam iid.r"sam ujjvalahimapaa.na.dara.m jaata.m yad jagati kopi rajako na taad.rk paa.na.dara.m karttaa.m "saknoti|


atha tasya praarthanakaale tasya mukhaak.rtiranyaruupaa jaataa, tadiiya.m vastramujjvala"sukla.m jaata.m|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


anantara.m svargaad avarohan apara eko mahaabalo duuto mayaa d.r.s.ta.h, sa parihitameghastasya "sira"sca meghadhanu.saa bhuu.sita.m mukhama.n.dala nca suuryyatulya.m cara.nau ca vahnistambhasamau|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्